Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 461
________________ ૪૫૦ યેગીન્દુદેવવિરચિત नथी; [ रागस्य प्रसरः निधार्यते ] ने गन प्रस२ ४य य त [ सः अपि सहजः उत्पद्यते ] ते स २१३५ ( ते स०४ अात्म-५३५ ) ७५-1 थाय छे. ५४. ભેદ જ્ઞાનથી ભવપારતાपुग्गलु अण्णु जि अण्णु जिउ अण्णु वि सह ववहारु । चयहि वि पुग्गलु गहहि जिउ लहु पावहि भवपोरु ॥ ५५ ॥ पुद्गलः अन्यः एव अन्यः जीवः अन्यः अपि सर्वः व्यवहारः । त्यज अपि पुद्गलं गृहाण जीवं लघु प्राप्नोषि भवपारम् ॥ ५५ ॥ જીવ–પુદ્ગલ બે ભિન્ન છે, ભિન્ન સકળ વ્યવહાર, તજ પુદગલ ગ્રહ છવ તે, શીધ્ર લહે ભવપાર. પપ स-या:-[ पुद्गलः अन्यः एव ] Y६ मिन छ, [ जीवः अन्यः ] ७१ अन्य छ [ अपि ] अने [ सर्वः व्यवहारः अन्यः ] स व्यवहार अन्य छे. तेथी [ पुद्गलं अपि त्यज ] पुल तु छाउ भने [ जीवं गृहाण ] अपने अ४५ ४२, तो तुं [ लघु ] [ भषपारं प्राप्नोषि ] मा१५२ने पाभीस. ५५. કોણ સંસારથી છુટકારો પામતા નથી ? जे णवि मण्णहि जीव फुड जे णवि जीउ मुणंति । ते जिण-णाहहं उत्तिया णउ संसार मुचंति ॥ ५६ ॥ ये नैव मन्यते जीवं स्फुटं ये नैव जी मन्यन्ते । ते जिननाथस्य उक्तया न तु (नैव ? ) संसारात् मुच्यन्ते ॥ ५६ ॥ સ્પષ્ટ ન માને જીવને, જે નહિ જાણે જીવ; છૂટે નહિ સંસારથી, ભાખે છે પ્રભુ જિન. પ૬. स-पाथ:-[ ये ] रा [ जीवं ] पन [ स्फुटं ] निश्चयथा [ न एष मन्यते ] मानता ४ थी मने [ये ] रेस। [ जीवं ] पन [न एव जानन्ति ] गत नथी [ ते तु] तमे तो [ संसारात् न मुच्यते ] स सारथी छूटता १ नथी [ जीनवरस्य उक्तया ] मशिनवरे यु. ५६. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500