________________
૪૫૦
યેગીન્દુદેવવિરચિત नथी; [ रागस्य प्रसरः निधार्यते ] ने गन प्रस२ ४य य त [ सः अपि सहजः उत्पद्यते ] ते स २१३५ ( ते स०४ अात्म-५३५ ) ७५-1 थाय छे. ५४.
ભેદ જ્ઞાનથી ભવપારતાपुग्गलु अण्णु जि अण्णु जिउ अण्णु वि सह ववहारु । चयहि वि पुग्गलु गहहि जिउ लहु पावहि भवपोरु ॥ ५५ ॥ पुद्गलः अन्यः एव अन्यः जीवः अन्यः अपि सर्वः व्यवहारः । त्यज अपि पुद्गलं गृहाण जीवं लघु प्राप्नोषि भवपारम् ॥ ५५ ॥
જીવ–પુદ્ગલ બે ભિન્ન છે, ભિન્ન સકળ વ્યવહાર, તજ પુદગલ ગ્રહ છવ તે, શીધ્ર લહે ભવપાર. પપ
स-या:-[ पुद्गलः अन्यः एव ] Y६ मिन छ, [ जीवः अन्यः ] ७१ अन्य छ [ अपि ] अने [ सर्वः व्यवहारः अन्यः ] स व्यवहार अन्य छे. तेथी [ पुद्गलं अपि त्यज ] पुल तु छाउ भने [ जीवं गृहाण ] अपने अ४५ ४२, तो तुं [ लघु ] [ भषपारं प्राप्नोषि ] मा१५२ने पाभीस. ५५.
કોણ સંસારથી છુટકારો પામતા નથી ? जे णवि मण्णहि जीव फुड जे णवि जीउ मुणंति । ते जिण-णाहहं उत्तिया णउ संसार मुचंति ॥ ५६ ॥ ये नैव मन्यते जीवं स्फुटं ये नैव जी मन्यन्ते । ते जिननाथस्य उक्तया न तु (नैव ? ) संसारात् मुच्यन्ते ॥ ५६ ॥
સ્પષ્ટ ન માને જીવને, જે નહિ જાણે જીવ; છૂટે નહિ સંસારથી, ભાખે છે પ્રભુ જિન. પ૬.
स-पाथ:-[ ये ] रा [ जीवं ] पन [ स्फुटं ] निश्चयथा [ न एष मन्यते ] मानता ४ थी मने [ये ] रेस। [ जीवं ] पन [न एव जानन्ति ] गत नथी [ ते तु] तमे तो [ संसारात् न मुच्यते ] स सारथी छूटता १ नथी [ जीनवरस्य उक्तया ] मशिनवरे यु. ५६.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org