Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 458
________________ યોગસારઃ ४४७ રાગ-દ્વેષ બે ત્યાગીને, નિજમાં કરે નિવાસ; જિનવર ભાષિત ધર્મ તે, પંચમ ગતિ લઈ જાય. ૪૮ स-या:-[ यः ] २ [ राग-द्वेषौ द्वौ परिहत्य ] २१॥ भने देष मानेने छ।12-पीत।। 25-[ आत्मनि ] नि मामा [ वसति ] से छे [ सः अपि ] तर [ धर्मः | धर्म [ जिनोक्तः ] निहवे हो छ [ यः ) ३२ [ पंचमगति नयति ] मेक्षिwi as Mय छे. ४८. આશા-તૃષ્ણા વગેરે સંસારનાં કારણે છે – आउ गलइ णवि मणु गलइ णवि आसा हु गलेइ । मोहु फुरइ णवि अप्प-हिउ इम संसार भमेइ ॥ ४९ ॥ आयुः गलति नैव मनः ( मानः १ ) गलति नैव आशा खलु गलति । मोहः स्फुरति नैव आत्महितं एवं संसारं भ्रमति ॥ ४९ ॥ મન ન ઘટે, આયુ ઘટે, ઘટે ન ઈચ્છા મોહ આત્મહિત ફુરે નહિ, એમ ભમે સંસાર. ૪૯ म-पाय:-[ आयुः गलति ] क्ष क्षणे भा१२४॥ घटती लय छ, [ मनः न एव गलति ] ५ मन भरी तु नथी, [ आशा खलु नैव गलति ] अने माशा ५९ ती नथी; [ मोहः ] भार [ स्फुरति । २रे ५५ [ आत्महितं ] आत्मडित [न एव ] १२तु-नथी-[ एवं ] . रीते ५ [ संसारं भ्रमति ] संसारमा नमे छे. ४६. આત્મામાં રમણ કરનાર નિર્વાણને પામે છે – जेहउ मणु विसयहं रमइ तिमु जइ अप्प मुणेइ । जोइउ भणइ हो जोइयहु लहु णिवाणु लहेइ ॥ ५० ॥ यथा मनः विषयाणां रमते तथा यदि आत्मानं मन्यते । योगी भणति भो योगिनः लघु निर्वाणं लभ्यते ॥ ५० ॥ જેમ રમતું મન વિષયમાં તેમ જે આત્મ લીન; શીધ્ર મળે નિર્વાણપદ ધરે ન દેહ નવીન ૫૦ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500