Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 455
________________ ५२मात्मप्रश: [ कुतीर्थानि परिभ्रमति ] मुताभिः परिभ्रमण ४२ छ. [ धूर्तत्वं तावत करोति ] अने त्यां सुधी तो धूतपा ( din ) ४२ छे. ४१. हे वासयमा नि छ:तित्थहिं देवलि देउ णवि इम सुइकेवलि-वुत्तु । ' देहा-देवलि देउ जिणु एहउ जाणि णिरुत्तु ॥ ४२ ॥ तीर्थेषु देवालये देवः नेवः एवं श्रुतकेवल्युक्तम् । देहदेवालये देवः जिनः एतत् जानीहि निश्चितम् ॥ ४२ ॥ તીર્થ–મંદિરે દેવ–નહિ એ શ્રુતકેવળીવાણુ; તન મંદિરમાં દેવ જિન, તે નિશ્ચયથી જાણ કરી सन्या :-[ तीर्थेषु देवालये ] तीर्थामा भने देवालयमा [ देवः न एव ] ६५ नथी [ एवं ] अम [ श्रुतकेवल्युक्त ] श्रुतवलीमे ४यु, [ देह देवालये ] देवालयमा [ देवः जिनः ] नि छ- [ पतन ) सेभ [ निश्चितं ] तमे नछी [ जानीहि ] nid. ४२. દેવાલયમાં દેવ નથી – देहा-देवलि देउ जिणु जणु देवलिहिं णिएइ । होसउ महु पडिहाइ इहु सिद्धे भिक्ख भमेइ ॥ ४३ ॥ देहदेवालये देवः जिनः जनः देवालयेषु (तं) पश्यति । हास्यं मम प्रतिभाति इह सिद्धे (सति) भिक्षां भ्रमति ॥ ४३ ॥ તન-મંદિરમાં દેવ જિન, જન દેરે દેખત; હાસ્ય મને દેખાય આ, પ્રભુ ભિક્ષાર્થે ભમંત. ૪૩ सन्या :-[ देहदेवालये ] हेड-हेवालयमा [ जिनः देवः ] friq छ; ५५५ [जनः ] at [ देवालयेषु ] तने (घट ५.५२i ) पासयामा | पश्यति ] हेमे छ-ते [ मम ] भने [ हास्यं प्रतिभाति ] स्यात्५६ वा छ, । इह ] से पात मेवी छ । १७ मनुष्य [ सिद्धे ] सिद्धि (नाहिनी सिद्धि ) वा छतां ५५ | भिक्षां भ्रमति ] ભિક્ષા માટે ભટકે છે. ૪૩. સમભાવરૂપ ચિત્તથી પોતાના દેહમાં જિનદેવને દેખ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500