Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 452
________________ યોગસાર ४४१ ષડુ દ્રવ્ય જિન—ઉકત જે, પદાર્થ નવ જે તત્વ भाज्यां ते व्यवहारथी, ल ४२ प्रयत्न. ३५ . स-या :-[ जिनकथिताः ] १२६३ ४सा [ यानि षड् द्रव्याणि नव पदार्थाः तत्त्वानि च ] २७ द्रव्यो, न पार्था अने सात तra छे [ ये है २ [ व्यवहारेण उक्तानि । व्यवसायी अवामा भाव्या छ । तानि ] तमन तु [ प्रयतः । प्रयत्नशील छन [ जानीहि ] MY ( तेभन तु नियपूर्व MI ).. ३५ સર્વ પદાર્થોમાં એક જીવ જ સારભૂત છે— सव्व अचेयण जाणि जिय एक सचेयणु सारु । जो जाणेविणु परम-मुणि लहु पावइ भवपार ॥ ३६ ॥ सर्व अचेतनं जानीहि जीव एकः सचेतनः सारः । यं ज्ञात्वा परममुनिः लघु प्राप्नोति भवपारम् ॥ ३६ ॥ શેષ અચેતન સર્વ છે, જીવ સચેતન સાર; ने भुनिव२।, शीध्र र भवा२. ३६ सयाथ:-[ सर्व अचेतन जानीहि ] ( पुरा ) सवन (पांय द्रव्याने) अयेतन odig. [ सारः एकः जीवः सचेतनः ] सारभूत उस मे १४ सयेतन छे. [यं ज्ञात्वा ] देने gla [ परममुनिः । ५२म मुनि [ लघु ] ४ [ भवपारं प्राप्नोति ] संसारका पार पामे है. 3६. વ્યવહારને મેહ ત્યાગ જરૂરી છે. શુદ્ધ આત્માને જાણવાથી જ સંસારને ५.२ ५माय : जह गिम्मलु अप्पा मुणहि छडिवि सहु व्यवहोरु । जिण-सामिउ एमइ भगइ लहु पावइ भवपारु ।। ३७ ।। यदि निर्मलं आत्मानं मन्यसे त्याला सर्व व्यवहारम् । जिनस्वामी एवं भणति लघु प्राप्यते भवपारः ॥ ३७ ॥ પ? Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500