________________
યોગસાર
४४१
ષડુ દ્રવ્ય જિન—ઉકત જે, પદાર્થ નવ જે તત્વ भाज्यां ते व्यवहारथी, ल ४२ प्रयत्न. ३५ .
स-या :-[ जिनकथिताः ] १२६३ ४सा [ यानि षड् द्रव्याणि नव पदार्थाः तत्त्वानि च ] २७ द्रव्यो, न पार्था अने सात तra छे [ ये है २ [ व्यवहारेण उक्तानि । व्यवसायी अवामा भाव्या छ । तानि ] तमन तु [ प्रयतः । प्रयत्नशील छन [ जानीहि ] MY ( तेभन तु नियपूर्व MI ).. ३५
સર્વ પદાર્થોમાં એક જીવ જ સારભૂત છે— सव्व अचेयण जाणि जिय एक सचेयणु सारु । जो जाणेविणु परम-मुणि लहु पावइ भवपार ॥ ३६ ॥ सर्व अचेतनं जानीहि जीव एकः सचेतनः सारः । यं ज्ञात्वा परममुनिः लघु प्राप्नोति भवपारम् ॥ ३६ ॥ શેષ અચેતન સર્વ છે, જીવ સચેતન સાર;
ने भुनिव२।, शीध्र र भवा२. ३६ सयाथ:-[ सर्व अचेतन जानीहि ] ( पुरा ) सवन (पांय द्रव्याने) अयेतन odig. [ सारः एकः जीवः सचेतनः ] सारभूत उस मे १४ सयेतन छे. [यं ज्ञात्वा ] देने gla [ परममुनिः । ५२म मुनि [ लघु ] ४ [ भवपारं प्राप्नोति ] संसारका पार पामे है. 3६.
વ્યવહારને મેહ ત્યાગ જરૂરી છે. શુદ્ધ આત્માને જાણવાથી જ સંસારને ५.२ ५माय :
जह गिम्मलु अप्पा मुणहि छडिवि सहु व्यवहोरु । जिण-सामिउ एमइ भगइ लहु पावइ भवपारु ।। ३७ ।। यदि निर्मलं आत्मानं मन्यसे त्याला सर्व व्यवहारम् । जिनस्वामी एवं भणति लघु प्राप्यते भवपारः ॥ ३७ ॥ પ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org