SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ચાગસાર मुढा देवलि देउ णवि णवि सिलि लिपर चिति । देहा देवलि देउ जिणु सो बुज्झहि समचिचि ॥ ४४ ॥ मूढ देवालये देवः नैव नैव शिलायां लेप्ये चित्रे । देहदेवालये देवः जिनः तं बुध्यस्व समचित्ते ॥ ४४ ॥ नथी हेव भहिर विषे, देव न भूर्ति, चित्र; तन-महिरभां हेव निन, समन यह समयित्त. ४४ अन्वयार्थ:-[ मूढ ] डे भूढ ! [ देवः | हेव पशु नथी, [ शिलायां लेप्ये चित्रे न एव ] मेवी रीते पशु नथी [ जिनः देवः ] भिनव तो [ देहदेवालये ] तुं [ समचित्ते ] समथित्तथी ( शांतलावे ) [ बुद्धस्त्र ] જ્ઞાનથી જ દેહ-દેવાલયમાં પરમાત્માને દેખે છેઃ~~~ तित्थइ देउलि देउ जिणु सव्वु वि कोइ भइ । दहा - देउलि जो मुणइ स्ते बहु को विहवइ ॥ ४५ ॥ तीर्थे देवकुले देवः जिनः (इति) सर्वः अपि कश्चित् भणति । देहदेवकुले यः मन्यते सः बुधः कः अपि भवति ॥ ४५ ॥ તી–મંદિરે જિન, લેાક કથે સહુ એમ; વિરલા જ્ઞાની જાણતા, તન—મંદિરમાં દેવ. ૪૫ [ देवालये न पत्र ] देवालयमां । पत्थर, सेय हे चित्रमां हेडुदेवालयमा छे [ ] तेने शु. ४४ ૪૪૫ अन्वयार्थ:-[ तीर्थे देवकुले | तीर्थभां भने देवालयमा | जिनः देवः ] भ [ सर्वः अपि कश्चित् । सर्व अ [ भणति | उ छेप [ यः ] भे हेव [ देहदेवकुले ] हेहेवालयमा | मन्यते ] निनदेवने भगे [ सः बुधः | सेवा पंडित तो [ कः अपि भवति । अर्ध विरसा न होय छे. ४५. ધરસાયન પીવાથી અજર અમર થવાય છે.~~ Jain Education International जड़ जर मरण - करा लियउ तो जिय धम्म करेहि । धम्म- रसायणु पियहि तुहुं जिम अजरामर होहि ॥ ४६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy