________________
-होडा ७१ ]
પરમાત્મપ્રકાશ
७२) देहँ पेक्खिव जर मरणु मा भउ जीव करेहि ।
जो अजरामरु बंभु परु सो अप्पाणु मुणेहि ॥ ७१ ॥
देहस्य दृष्ट्वा जरामरणं मा भयं जीव कार्षीः ।
यः अजरामरः ब्रह्मा परः तं आत्मानं मन्यस्य ॥ ७१ ॥
देहं पेक्खिवि जरमरणु मा भउ जीव करेहि देहसंबन्धि दृष्ट्वा | किम् । जरा-मरणम् । मा भयं कार्षीः हे जीव । अयमर्थों यद्यपि व्यव - हारेण जीवस्य जरामरणं तथापि शुद्धनिश्चयेन देहस्य न च जीवस्येति मत्वा भयं मा कार्षीः । तर्हि किं कुरु । जो अजरामरु बंभु पर सो अप्पाणु मुणेहि यः कश्चिदजरामरो जरामरणरहितब्रह्मशब्दवाच्यः शुद्धात्मा । कथंभूतः । परः सर्वोत्कृष्टस्तमित्थंभूतं परं ब्रह्मस्वभावमात्मानं जानीहि पन्द्रिय विषयप्रभृतिसमस्त विकल्पजालं मुक्त्वा परमसमाधौ स्थित्वा तमेव भावयेति भावार्थः ॥ ७१ ॥
3
अथ देहे छिद्यमानेऽपि मिद्यमानेऽपि शुद्धात्मानं भावयेत्यभिप्रायं मनसि धृत्वा सूत्रं प्रतिपादयति —
હવે દેહનાં જરા, મરણ દેખીને હું જીવ ? તું ભય ન કર એમ કહે છેઃ—
माथा-७१
જરા, મરણ
अन्वयार्थ :- [ जीव ] डे व ! [ देहस्य ] हेडन [ जरामरणं [ दृष्ट्रा ] हेणीने [ भयं ] लय [ मा कार्षीः ] न ४२. अहीं सा अर्थ छे ले व्यवहारનયથી જીવને જરા, મરણ છે તેા પણ શુદ્ધનિશ્ચયનયથી દેહને છે, જીવને નથી એમ જાણીને તું ભય ન કર.
तो शु ४२ ते ४ छे. [ यः ] | [ अजरामरः | भराभर-भराभरणरहित[ पर: ] सर्वोत्कृष्ट [ ब्रह्मा ] 'ब्रह्म' शब्दथी वाक्य येवो शुद्ध आत्मा छे [ तं ] तेने तु [ आत्मानं ] परमस्वभाव आत्मा [मन्यस्व ] भए पांच इन्द्रियोना विषय आद्दिथी માંડીને સમસ્ત વિકલ્પજાલને છેડીને પરમસમાધિમાં સ્થિત થઇને તેને જ (પરમ બ્રહ્મસ્વરૂપ આત્માને જ ) ભાવ એવા ભાવાર્થ છે. ૭૧
Jain Education International
હવે દેહ છેદાઈ જાઓ, ભેદાઈ જાઓ તે પણ શુદ્ધ આત્માને ભાવ એવા અભિપ્રાય રાખીને ગાથાસૂત્ર કહે છેઃ——
For Private & Personal Use Only
www.jainelibrary.org