Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 423
________________ ४१२ ગીદેવવિરચિત [ ५० २ हो। २०८ ये परमात्मनो भक्तिपराः विषयान न येऽपि रमन्ते । ते परमात्मप्रकाशकस्य मुनिबरा योग्या भवन्ति ॥ २०८ ।। हवंति भवन्ति जोग्ग योग्याः । के ते मुणिवर मुनिप्रधानाः । के । ते ते पूर्वोक्ताः । कस्य योग्या भवन्ति । परमप्पपयासयहं व्यवहारेण परमात्मप्रकाशसंज्ञग्रन्थस्य परमार्थेन तु परमात्मप्रकाशशब्दवाच्यस्य शुद्धात्मस्वभावस्य । कथंभूतो ये । जे परमप्पहं भत्तियर ये परमात्मनो भक्तिपराः । पुनरपि किं कुर्वन्ति ये । विसय ण जे वि मंति निर्विषयपरमात्मतत्त्वानुभूतिसमुत्पन्नातीन्द्रियपरमानन्दसुखरसास्वादतृप्ताः सन्तः सुलभान्मनोहरानपि विषयान्न रमन्त इत्यभिप्रायः ॥ २०८ ॥ अथ३४०) णाण-वियक्खणु सुद्ध-मणु जो जणु एहउ कोइ । सो परमप्प-पयासयहँ जोग्गु भणति जि जोइ ॥२०९॥ ज्ञानविचक्षणः शुद्धमना यो जन ईदृश: कश्चिदपि ।। तं परमात्मप्रकाशकस्य योग्यं भणन्ति ये योगिनः ॥२०९॥ येय छ-[ ये ] मे [ परमात्मनः भक्तिपराः ] ५२मात्मानी मस्तिमा ५२रायण ( त५२ ) ।य, quी [ ये अपि । रेमो [ विषयान् न रमन्ते ] विषयमा २भता ન હોય. ભાવાર્થ –તે પૂર્વોક્ત મુનિવરો વ્યવહારથી પરમાત્મપ્રકાશ નામના ગ્રંથને અને પરમાત્મપ્રકાશ શબ્દથી વાચ્ય શુદ્ધ આત્મસ્વભાવને યોગ્ય છે-કે જેઓ પરમાત્માની ભક્તિમાં પરાયણ હોય અને નિર્વિષય પરમાત્મતત્વની અનુભૂતિથી ઉત્પન્ન અતીન્દ્રિય પરમાનંદમય સુખરસના આસ્વાદથી તૃપ્ત થઈને સુલભ અને મનહર એવા વિષયમાં ५५] २मता न लेय. २०८ હવે ફરી પણ એ જ કથન કરે છે – माथा-२०९ स-या:-[ ये योगिनः ] २ या छ तेस। | ज्ञान विचक्षणः ] ज्ञानमा वियक्ष मने [ शुद्धमनाः ] शुद्ध मनपाण। य-[ इदृशः य कश्चित् अपि जनः ] माव। ७ नय-[ तं ] तेन [ परमात्मप्रकाशकस्य योग्यं ] ५२मात्मप्रशने योग्य, [ भणन्ति ] ४ छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500