________________
યેગસાર
४३७
ज्ञानस्वभावः ] विज्ञान स्वभावमय छ [ सः आत्मा ] ते मात्मा छे सेम [अनुदिनं ] सहाय [ मन्यध्वं ] n!. २६.
નિર્મલ આત્માની ભાવના કરવાથી જ મોક્ષ થશે – जाम ण भोवहि जीव तुहुं णिम्मल अप्प सहाउ । ताम ण लब्भइ सिव-गमणु जहिं भावइ तहि जाउ ॥ २७ ॥
यावत् न भावयसि जीव त्वं निर्मलं आत्मस्वभावम् । तावत् न लभ्यते शिवगमनं यत्र भाव्यते तत्र यात ॥ २७ ॥
જ્યાં લગી શુદરવરૂપને, અનુભવ કરે ન જીવ;
ત્યાં લગી મોક્ષ ન પામતે, જ્યાં એ ત્યાં જાવ. ૨૭ स-या:-[ यावत् ] »यां सुधा [ त्वं ] तुं [निर्मलं आत्मस्वभावं] निर्भर मात्मस्वलानी [ न भावयसि ] भावना नही ४२ [तावत् । त्यो सुधी [ शिवागमनं न लभ्यते ] भाक्षनी प्राप्ति थाय, [ जीव ] डे ! [ यत्र भाव्यते तत्र यात Juni रुये त्यांना . २७.
જિન તે જ આત્મા છે – जो तइलोयहं झेउ जिणु सो अप्पा णिरु वुत्तु । णिच्छग-णइँ एमइ एहउ णाणि णिभंतु ॥२८॥
य त्रिलोकस्य ध्येयः जिनः स आत्मा निश्चयेन उक्तः । निश्चयनयेन एवं भणितः एतत् जानीहि निर्धान्तम् ॥ २८ ॥
ધ્યાનયોગ્ય ત્રિલોકના, જિન તે આતમ જાણુ
નિશ્ચયથી એમ જ કહ્યું, તેમાં બ્રાન્તિ ન આણુ. ૨૮ सन्याय :- [ त्रिलोकस्य ध्येयः ] त्रयोध्येय [ यः जिनः ] २ नि मपान छ [सः] ते [ निश्चयेन ) निश्चयथा ( आत्मा उक्तः ] मामा छ [ एवं ) मे प्रभारी । निश्चयनयेन भणित: ] श्री विवे निश्वयनयथा घुछ, [ एतत् निर्धान्त जानीहि ] से पातने तु निरस शय Mey. २८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org