Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
४
યોગીન્દ્રદેવવિરચિત
सन्या :-[ निश्चयेन ] निश्वयनयथा मामा [ लोकप्रमाणः ] alsअमा (astiशन भा५ २८४ा भाया।) भने [ व्यवहारेण ] व्यq७२नयथा [ स्व शरीरः] २१०२५मा (पोताना शरीना भा५खा मावाणे ) [ मन्यस्व ] तु oney. [ एनं आत्मस्वभावं मन्यस्व ] २॥ २॥मस्पना तु oney अने [ लघु ] . . [ भवतीरं प्राप्नोषि ] ससा२ने पार पाम. २४.
અનાદિકાલથી જીવ સમ્યકત્વ પામ્યો નથી – चउरासी लक्खहिं फिरिउ कालु अणोइ अणंतु । पर सम्मत्तु ण लडु जिय एहउ जोणि णिभंतु ॥ २५॥
चतुरशीतिलक्षेषु भ्रामितः कालं अनादि अनन्तम् । परं सम्यकत्वं न लब्धं जीव एतत् जानीहि निर्धान्तम् ॥ २५ ॥
લક્ષચરાશયોનિમાં, ભમિયો કાળ અનંત;
પણ સમકિત તેં નવ લહ્યું એ જાણો નિર્ધાન્ત. ૨૫ स-पाथ:-[ अनादिकालं अनन्तं ] मनासिम अनत 04 [ चतुरशीतिलक्षेषु ] याराशी वा योनिमा [ भ्रामितः ] म४ये। | परं । ५५ [ सम्यकत्वं ] सभ्य५ [ न लब्धं ] पश्येनलि. [ जीव ] डे ! [ एतत् ] [ निर्धात ] निस्सहे [ जानीहि ] Mg. २५.
મક્ષ પામવા માટે શું કરવું ? सुद्ध सचेयणु बुधु जिणु केवल-गोण-सहाउ । सो अप्पो अनुदिणु मुणहु जइ चाहहु सिव-लाहु ॥ २६ ॥
शुद्धः सचेतनः बुद्धः जिनः केवलज्ञानस्वभावः । स आत्मा (इति) अनुदिनं मन्यध्वं यदि इच्छत शिवलाभम् ॥ २६ ॥
शुद्ध सन्यतन, मुटु, किन, उपसज्ञानस्वभाव;
એ આતમ જાણો સદા, જે ચાહો શિવલાભ. ર૬ मन्या :- [ यदि ने [ शिवला ] मोक्ष पाभवानी [इच्छत ] ४२७। ४२ता डे तो २ [शुद्धः ] शुद्ध, [ सचेतनः ] संयतन | बुद्ध ] मुद्ध, [ जिन: ] नि, केवल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500