Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
मनाहि छे अने [ भवसागरः एव मोहितः ] भिथ्यादर्शनथी भोहित [ दुःखं एव प्राप्तवान् ]
हु
ચાગસારઃ
अनन्तः ] भवसागर अनंत छे तेभां [ मिय्यादर्शन व [ न अपि सुखं ] सुख तो पाभ्यो नथी, याभ्येा छे. ४
ત્યારે જીવ ચાર ગતિમાં ભમતા કેમ અટકે ?
जइ बीहउ चउ - गइ - गमणा तो पर- भोव चएहि । अप्पा झोयहि णिम्मलउ जिम सिव-सुक्ख लहेहि ॥ ५ ॥
ચાર ગતિ દુ:ખથી ડરે, તેા તજ સૌ પરભાવ; શુદ્ધાતમ ચિંતન કરી, લે શિવસુખના લાભ. ૧
यदि भीतः चतुर्गतिगमनात् ततः परभावं त्यज ।
आत्मानं ध्याय निर्मलं यथा शिवसुखं लभसे ॥ ५ ॥
अन्वयार्थ :- डे ल ! [ यदि ] तु [ चतुर्गतिगमनात ] यार जतिना अभी [ भीतः ] डरते । [ ततः ] तो [ परभावं त्यज ] परभावना त्याग १२ ने [ निर्मल आत्मानं ] निर्भय आत्मानु [ ध्याय ] ध्यान ३२, [ यथा ] डे ?थी [ शिवसुखं] तु मोक्षसुपने [ लभसे ] पाम प
હવે એ ચિંતન કેમ કરવું તે કહે છે:—
ति पयारो अप्पा मुणहि पर अंतर बहिर ।
पर सायहि अंतर - सहिउ बाहिरु चयहि णिमंतु ॥ ६ ॥
त्रिप्रकार : आत्मा ( इति ) मन्यस्व परः आन्तर बहिरात्मा । परं ध्याय आन्तरसहितः बाह्यं त्यज निर्भ्रान्तम् ॥ ६ ॥
Jain Education International
ત્રિવિધ આત્મા જાણીને, તજ હિરાતમ રૂપ; થઇ તું અંતર આતમા, ધ્યા પરમાત્મ સ્વરૂપ. ૬
४२७
अन्वयार्थ:- [ परः अन्तरः बहिरात्मा त्रिप्रकार: आत्मा मन्यस्व ] परमात्मा, अन्तरात्मा, अहिरात्मा से रीते आत्मा त्रयु अरे हे सोम न [ निर्भ्रान्तिं ] निःश ] [ बाह्य स्यज ] महिरात्माने छोड भने । आन्तर
सहित ] अन्तरात्मा
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500