Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 436
________________ श्रीमद्-योगीन्दुदेव-विरचितः योगसारः ગુજરાતી ભાષાનુવાદ સહિત. મંગલાચરણ (श्रीसिद्धाने नम२२) णिम्मल-झाण-परिठ्ठया कम्म-कलंक डहेवि । अप्पा द्धउ जेण पर ते परमप्प णवेवि ॥१॥ निर्मलध्यानप्रतिष्ठिताः कर्मकलंक दग्ध्वा । आत्मा लब्धः येन परः तान् परमात्मनः नत्वा ॥१॥ દેહરા નિર્મળ ધ્યાનારૂઢ થઈ, કર્મકલંક અપાય; થયા સિદ્ધ પરમાતમા, વંદુ તે જિનરાય. ૧ मन्वयाथ:-[निर्मलध्यानप्रतिष्ठिताः ] निसध्यानमा स्थित या ५४ [ येन ] २२ [कर्मकलकं दग्ध्वा ! भ३पी भने मामीन [ परः आत्मा ] ५२मात्माने [ लब्धः ] आस छ [ तान् परमात्मन्ः नत्वा ] ते ५२मात्माने नभ२४१२ ४शन-1. શ્રી અરહંત ભગવાનને નમસ્કાર – घाइ-चउकहं किउ विलउ गंत चउकुं पदिछु । तह जिणइंदहं पय णविवि अकखमि कव्वु सु-इछ ॥ २ ॥ [येन] धातिचतुष्कस्य कृतः विलयः अनंत चतुष्कंप्रदर्शितम् । तस्य जिनेन्द्रस्य पादौ नत्वा आख्यामि काव्यं 'सुदिष्टम् ॥ २ ॥ १. सुदिष्टम् ने पहले सुइष्टम् । मे. ૫૪ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500