Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
ચગારઃ
४२६
णिम्मलु णिकलु सुद्ध जिणु विण्हु बुद्ध सिव संतु । सो परमप्पा जिण-भणिउ एहउ जाणि णिभंतु ॥९॥ निर्मलः निष्कलः शुद्धः जिनः विष्णुः बुद्धः शिवः शांतः । स परमात्मा जिनमणितः एतत् जानीहि निर्धान्तम् ॥ ९॥ निभण, निष्ठत, मिनेन्द्र, शिव, सिद्ध, विष्णु, मुद्ध, शांत; તે પરમાત્મા જિન કહે, જાણે થઈ નિર્ધાન્ત. ૯
स-याथ:-२ [ निर्मलः ] निस, [ निष्कलः ] निस, [ शुद्धः ] शुद्ध, [जिन: ] नि, [ विष्णु ] विपशु [ बुद्धः ] सुद्ध, [शिवः । शिव भने [ शांतः ] शांत छ [ स: ] ते [ परमात्मा जिनमणितः ] परमात्मा छ मेम निसान घुछ, [ एतत् निर्धातं जानीहि ] मे पातने तमे नि:A MQ1. ६.
બહિરાત્મા પરને પોતારૂપ માને છે – देहादिउ जे परि कहिया ते अप्पाणु मुणेइ । सो बहिरप्पा जिणभणिउ पुणु संसारु भमेइ ॥ १०॥ देहादयः ये परे कथिताः तान् आत्मानं मन्यते । स बहिरात्मा जिनमणितः पुनः संसारं भ्रमति ॥ १० ॥ દેહાદિક જે પર કહ્યાં, તે માને નિજરૂપી તે બહિરાતમ જિન કહે, ભમતો બહુ ભવકૂપ. ૧૦
स-पाय:-[ ये देहादयः ] २ हा [ परे ] ५२ [ कथिताः ] ४उवामा साव्या छ [ तान् | तेभने २ [ आत्मानं ] पाता३५ [ मन्यते ] भान छ [ सः ] ते [ बहिरात्मा जिनभणितः ] मडिरामा छ मेम HिAIने ४ह्यु छे, ते [ पुनः ] पावा२ [ संसारं ] संसारमा [ भ्रमति ] म छे. १०.
ગુરુ-ઉપદેશ देहादिउ जे परि कहिया ते अप्पाणु ण होहिं । । इउ जाणेविणु जीव तुहुं अप्पा अप्प मुणेहि ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500