SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ચગારઃ ४२६ णिम्मलु णिकलु सुद्ध जिणु विण्हु बुद्ध सिव संतु । सो परमप्पा जिण-भणिउ एहउ जाणि णिभंतु ॥९॥ निर्मलः निष्कलः शुद्धः जिनः विष्णुः बुद्धः शिवः शांतः । स परमात्मा जिनमणितः एतत् जानीहि निर्धान्तम् ॥ ९॥ निभण, निष्ठत, मिनेन्द्र, शिव, सिद्ध, विष्णु, मुद्ध, शांत; તે પરમાત્મા જિન કહે, જાણે થઈ નિર્ધાન્ત. ૯ स-याथ:-२ [ निर्मलः ] निस, [ निष्कलः ] निस, [ शुद्धः ] शुद्ध, [जिन: ] नि, [ विष्णु ] विपशु [ बुद्धः ] सुद्ध, [शिवः । शिव भने [ शांतः ] शांत छ [ स: ] ते [ परमात्मा जिनमणितः ] परमात्मा छ मेम निसान घुछ, [ एतत् निर्धातं जानीहि ] मे पातने तमे नि:A MQ1. ६. બહિરાત્મા પરને પોતારૂપ માને છે – देहादिउ जे परि कहिया ते अप्पाणु मुणेइ । सो बहिरप्पा जिणभणिउ पुणु संसारु भमेइ ॥ १०॥ देहादयः ये परे कथिताः तान् आत्मानं मन्यते । स बहिरात्मा जिनमणितः पुनः संसारं भ्रमति ॥ १० ॥ દેહાદિક જે પર કહ્યાં, તે માને નિજરૂપી તે બહિરાતમ જિન કહે, ભમતો બહુ ભવકૂપ. ૧૦ स-पाय:-[ ये देहादयः ] २ हा [ परे ] ५२ [ कथिताः ] ४उवामा साव्या छ [ तान् | तेभने २ [ आत्मानं ] पाता३५ [ मन्यते ] भान छ [ सः ] ते [ बहिरात्मा जिनभणितः ] मडिरामा छ मेम HिAIने ४ह्यु छे, ते [ पुनः ] पावा२ [ संसारं ] संसारमा [ भ्रमति ] म छे. १०. ગુરુ-ઉપદેશ देहादिउ जे परि कहिया ते अप्पाणु ण होहिं । । इउ जाणेविणु जीव तुहुं अप्पा अप्प मुणेहि ॥ १९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy