________________
ચેાગીન્દ્વન્દેવવિરચિત
देहादयः ये परे कथिताः ते आत्मा न भवन्ति । इति ज्ञात्वा जीव ! त्वं आत्मा आत्मानं मन्यस्व ॥ ११ ॥ દેહાર્દિક જે પર કહ્યાં, તે નિજરૂપ ન થાય;
એમ જાણીને જીવ તું, નિરૂપને નિજ જાણ. ૧૧ अन्वयार्थ:-[ देहादयः ] हाहि [ ये परे कथिताः ] २ वामां आवे छे [ ते ] ते [ आत्मा न भवन्ति ] नि३५ नथी - [ इति ज्ञात्वा ] मेम लगाने [ जीव ] डे ल ! [ स्वं ] [ आत्मानं ] पोताने [ आत्मा ] नि४३५ [ मन्यस्व ]
गु. ११.
४३०
આત્મજ્ઞાની જ નિર્વાણ પામે છેઃ——
अप्पा अप्पर जड़ मुणहि तो णिव्वाणु लहेहि ।
पर अप्पा जइ मुणहि तुहुं तो संसार भमेहि ॥ १२ ॥
आत्मा आत्मानं यदि मन्यसे ततः निर्वाणं लभसे ।
परं आत्मानं यदि मन्यसे त्वं ततः संसारं भ्रमसि ॥ १२ ॥
નિજને જાણે નિજરૂપ, તા પાતે શિવ થાય;
પરરૂપ માને આત્માને, તેા ભવભ્રમણ ન જાય. ૧૨ अन्वयार्थ:-[ यदि ] ले तु | आत्मानं ] पोताने [ आत्मा ] पोताइय
[ मन्यसे ] लएlla [ ततः ] तो तुं [ निर्वाणं ] निर्वाणुने [ लभसे ] याभीश तथा [ यदि ]
[
] [ आत्मानं ] पोताने | परं ] ५२३५ [ मन्यसे ] भानीश [ तत: ] तो [ संसारं ] स'सारमा | भ्रमसि ] लभीश. १२.
ઈચ્છા વગરનું તપ જ નિર્વાણનું કારણ છે:—
इच्छा - रहियाउ तव करहि अप्पा अप्पु मुणेहि ।
तो लहु पावहि परम - गई फुडु संसारु ण एहि ॥ १३ ॥
इच्छारहितः तपः करोषि आत्मा आत्मानं मन्यसे ।
ततः लघु प्राप्नोषि परमगतिं स्फुटं संसारं न आयासि ।। १३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org