________________
४२८
ચેાગીન્દ્વન્દેવિરચિત
थाने [ परं ध्याय ] परमात्मानु याघ्न ४२. ९. હવે અહિરાત્માનું સ્વરૂપ કહે છેઃ—
मिच्छा-दसण- मोहियउ परु अप्पा ण मुणेइ । सो बहिरा जिण भणिउ पुण संसार भमेइ ॥ ७ ॥
मिथ्यादर्शनमोहितः परं आत्मानं न मनुते ।
स बहिरात्म जिनभणितः पुनः संसारे भ्रमति ॥ ७ ॥
મથ્યામતિથી માહી જન, જાણે નહિ પરમાત્મા;
તે બહિરાતમ જિન કહે, તે ભમતા સંસાર. ७
अन्वयार्थ:-[ मिथ्यादर्शनमोहितः ] मिथ्या दर्शनथी मोहित ने लव [ परं आत्मानं ] परमात्माने [ न मनुते । भगुतो नथी [ सः ] ते [ बहिरात्मा जिनभणित: ] महिरात्मा छे मेम निनलगवाने उधु छे, ते महिरात्मा [ पुनः ] ३री ३री [ संसारे ] संसारभां [ भ्रमति ] परिभ्रमरे छे. ७.
હવે અંતરાત્માનું સ્વરૂપ વર્ણવે છેઃ—
जो परियोण अप्पु परु जो परभाव चएइ । सो पंडिउ अप्पा मुणहु सो संसारु मुएइ ॥ ८ ॥
यः परिजानाति आत्मानं परं यः परभावं त्यजति । सः पंडितः आत्मा इति मन्यस्व स संसारं मुञ्चति ॥ ८ ॥
પરમાત્માને જાણીને, ત્યાગ કરે પરભાવ;
તે આત્મા પડિત ખરા, પ્રગટ લહે ભવપાર. ૮
अन्वयार्थ–[ यः ] ? [ परं आत्मानं ] परमात्माने [ परिजानाति | भ छे, | यः ] [ परभावं ] परभवन। [ त्यजति ] त्याग उरे छे [ स: पंडित: आत्मा ] ते पंडित (यान्तर ) आत्मा छे [ मन्यस्व ] सेभ तु भए, [ सः ] ते अन्तरात्मा [ संसारं ] संसारने [ मुञ्चति ] छोडे छे. ८.
પરમાત્માનું સ્વરૂપ:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org