Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
-डा. २१४ ]
પરમાત્મપ્રકાશઃ
कथंभूतः । मोक्खदो मोक्षप्रदायकः । क जयतु । मणसि मनसि । केषाम् । मुणिवराणं मुनिपुङ्गवानाम् । न केवलं योगो जयतु । केवलो को वि बोहो केवलज्ञानाभिधानः कोऽप्यपूर्वो बोधः । कथंभूतः सिवसरूवो शिवशब्दवाच्यं यदनन्तसुख तत्स्वरूपः । पुनरपि कथंभूतः दुल्लहो जो हु लोए दुर्लभो दुष्प्राप्यः यः स्फुटम् । क्क । लोके । केषां दुर्लभः । विषयसुहरयाणं विषयसुखातीतपरमात्मभावनोत्पन्नपरमानन्दैकरूपसुखास्वादरहितत्वेन पञ्चेन्द्रियविषयासक्तानामिति भावार्थः ॥ २१४ ।।
इति 'परु जाणंतु वि परममुणि परसंसग्गु चयंति' इत्यायेकाशीतिसूत्रपर्यन्तं सामान्यभेदभावना तदनन्तरं 'परमसमाहि' इत्यादि चतुर्विशतिसूत्रपर्यन्तं महास्थलं, तदनन्तरं वृत्तद्वयं चेति सर्वसमुदायेन सप्ताधिकसूत्रशतेन द्वितीयमहाधिकारे चूलिका गतेति ॥ एवमत्र परमात्मप्रकाशाभिधानग्रन्थेन प्रथमस्तावत् 'जे जाया झाणग्गियए' इत्यादि त्रयोविंशत्यधिकसूत्रशतेन प्रक्षेपकत्रयसहितेन प्रथममहाधिकारो गतः । तदनन्तरं चतुर्दशाधिकशतद्वयेन प्रक्षेपकपञ्चकसहितेन द्वितीयोऽपि महाधिकारो गतः । एवं पञ्चाधिकचत्वारिंशत्स हितशतत्रयप्रमितश्रीयोगीन्द्रदेवविरचितदोहकसूत्राणांविवरणभूता परमात्मप्रकाशवृत्तिः समाप्त ।। નામને વીતરાગ નિર્વિકલ્પ સમાધિરૂપ દિવ્યગ જયવંત વર્તે. (૩) વિષયસુખથી રહિત એવા પરમાત્માની ભાવનાથી ઉત્પન્ન પરમાનંદ જેનું એક રૂપ છે એવા સુખના આસ્વાદથી રાહત એવા પંચેન્દ્રિય વિષયમાં આસક્ત જીવોને લેકમાં ખરેખર જે દુપ્રાપ્ય છે એવે, “શિવ” શબ્દથી વાચ એવું જે અનંતસુખ તે સ્વરૂપ કેવલજ્ઞાન નામને કેઈ અપૂર્વ બંધ છે તે લોકમાં જયવંત વર્તો. ૨૧૪.
प्रमाणे 'परु जाणंतु वि परममुणि परसंलग्गु चयंति' त्याहि ८१ सूत्र सुधी सामान्यमाना, तेना पछी ‘परमसमाहि' त्यादि २४ सूत्र सुधी भडास्थल, તેના પછી બે છંદ એમ સર્વ મળી ૧૦૭ સૂત્રથી બીજા મહાધિકરણમાં ચૂલિકા સમાપ્ત થઈ.
से प्रभारे मा ५२मात्मप्र नमनअयमा प्रथम तो 'जे जाया झाण शाणग्गियए' इत्यादि १२३ ३ प्रक्षेप सहित ( १२६ ) सूत्रथी पलेस माथिका સમાપ્ત થયો. ત્યારપછી ૨૧૪ પાંચ પ્રક્ષેપક સહિત ( ૨૧ ) દોહાસૂત્રથી બીજે મહાધિકાર સમાપ્ત થયે. - એ પ્રમાણે શ્રીગીન્દ્રદેવ વિરચિત ૩૪૫ દોહાસૂની વિવરણરૂપ પરમાત્મआशनी पत्ति ( श्री प्रसवत 11 सहित ) समा. 5. ... ... ... ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500