Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 429
________________ ૪૧૮ ચેગીન્નુદેવવિરચિત ar ग्रन्थावसाने मङ्गलार्थमाशीर्वादरूपेण नमस्कारं करोति - ३४५) परम-पय- गयाणं भासओ दिव्व-काओ [ २४० २ होडी २१४ मणसि मुणिवराणं मुक्खदो दिव्व - जोओ । विसय- सुह-रयाणं दुल्लहो जो हु लोए जयउ सिव- सरूवो केवलो को वि बोहो ॥ २१४ ॥ परमपदगतानां भासको दिव्यकायः मनसि मुनिवराणां मोक्षदो दिव्ययोगः । विषयसुखरतानां दुर्लभो यो हि लोके जयतु शिवस्वरूपः केवलः कोऽपि बोधः ॥ २१४ ॥ जयउ सर्वोत्कर्षेण वृद्धिं गच्छतु । कोऽसौ । दिव्वकाओ परमोदारिकशरीराभिधानदिव्यकायस्तदाधारो भगवान् कथंभूतः । भासओ दिवाकरसह - खादष्यधिक तेजस्त्वाद्भासकः प्रकाशकः । केषां कायः । परमपयगयाणं परमानन्तज्ञानादिगुणास्पदं यदर्हत्पदं तत्रगतानाम् । न केवलं दिव्यकायो जयतु । दिव्वजोओ द्वितीयशुक्लध्यानाभिधानो वीतरागनिर्विकल्पसमाधिरूपो दिव्ययोगः । હવે ગ્રંથના અંતે મગલાથે આશીર્વાદરૂપે નમસ્કાર કરે છેઃ— आथा - २१४ अन्वयार्थ :- [ परमपदगतानां ] परभपहने-आहुतपहने પ્રાપ્ત જીવાનુ [ भासकः ] न्तरे। सूर्यना अधिक तेन्थी प्रकाश [ दिव्यकायः ] परम मोहारि शरीरना भने तेना आधारभूत भगवान | जयतु ] सर्वोत्थी वृद्धि पासो-न्यवत वर्तो, [ मुनिवराणां ] भुनिवरोना [ मनसि ] भनभां [ मोक्षदः ] भोक्षदाय [ दिव्ययोग ] वीतराग निर्विश्टय सभाधि३य हिव्ययोग न्यवत वर्तो भने [ विषयसुखरतानां ] विषयसुखभां रत पुरुषाने [ यः हि ] ? अगर [ दुर्लभः ] हुर्सल छे मेवे। [ शिवरूपः ] अनंतसुस्व३५ [ केवलः कः अपि बोधः ] डेवलज्ञान३यी अर्ध अपूर्व शोध छे ते [ लोके ] बेोभां भयवत वते. ભાવાથ:-( ૧ ) પરમ અનંત જ્ઞાનાદિણનું જે સ્થાન છે એવા અહુતપદ્મને પ્રાપ્ત જીવેાનું હજારા સૂર્યથી પણ અધિક તેજપાથી પ્રકાશક એવા, પરમ ઓદારિક શરીર નામનું જે દિવ્યકાય અને તેના આધારભૂત ભગવાન જયવંત વર્તાસર્વોત્કર્ષ થી વૃદ્ધિ પામેા. ( ૨ ) મુનિપુ'ગવાના મનમાં માદાયક બીજા શુક્લધ્યાન Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500