Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
४१४
યેગીન્દુદેવવિરચિત
[ ५० २ हो। २११
लक्खण इत्यादि । लक्खणछंदविवजियउ लक्षणछन्दोविवर्जितोऽयम् । अयं कः एहु परमप्पपयासु एष परमात्मप्रकाशः । एवंगुणविशिष्टोऽयं किं करोति । कुणइ करोति । कम् । चउगइदुक्खविणासु चतुर्गतिदुःखविनाशन् । कथंभूतः सन् । भावियउ भावितः । केन । सुहावई शुद्धभावेनेति । तथाहि । यद्यप्ययं परमात्मप्रकाशग्रन्थः शास्त्रक्रमव्यवहारेण दोहकछन्दसा प्राकृतलक्षणेन च युक्तः, तथापि निश्चयेन परमात्मप्रकाशशब्दवाच्यशुद्धात्मस्वरूपापेक्षया लक्षणछन्दोविवर्जितः । एवंभूतः सन्नय किं करोति । शुद्धभाश्ना भावितः सन् शुद्धात्मसंरित्तिसमुत्पन्नरागादिविकल्परहितपरमानन्दैकलक्षणसुखविपरीतानां चतुगतिदुःखानां विनाशं करोतीति भावार्थः ॥ २१० ।।
अथ श्रीयोगीन्द्रदेव औद्धत्यं परिहरति३४२) इत्यु ण लेवउ पंडियहि गुण-दोसु वि पुणरुतू ।
भट्ट-पभायर-कारणइँ मइँ पुणु पुणु वि पउत्तु ।। २११॥
अत्र न ग्राह्यः पण्डितैः गुणो दोषोऽपि पुनरुक्तः ।
भट्टप्रभाकर कारणेन मया पुनः पुनरपि प्रोक्तम् ॥ २११ ॥ इत्थु इत्यादि । इत्थु अत्र ग्रन्थे ण लेवउ न ग्राह्यः । कैः । पंडि
ભાવાર્થ-જો કે આ પરમાત્મપ્રકાશગ્રંથ શાસ્ત્રકમના વ્યવહારથી દોહા છંદથી અને પ્રાકૃતલક્ષણથી યુક્ત છે તેપણ નિશ્ચયથી “પરમાત્મપ્રકાશ ” શબ્દથી વાચ્ય એવા શુદ્ધાત્મસ્વરૂપની અપેક્ષાએ લક્ષણ અને છંદથી રહિત છે એવો આ પરમાત્મપ્રકાશ શુદ્ધભાવનાથી ભાવવામાં આવતા થક, શુદ્ધાત્મસંવિત્તિથી ઉત્પન્ન રાગાદિ વિકલ્પ રહિત પરમાનંદ જેનું એક લક્ષણ છે એવા સુખથી વિપરીત ચાર ગતિનાં દુખોને વિનાશ ४२ छ. २१०. હવે શ્રી ગીન્દ્રદેવ ઉદ્ધતપણાને પરિહાર કરે છે–
ગાથા૨૧૧ साथ:-श्री 250-5aq ४ छ , [ अत्र ] A अयमा [ पंडितैः ] ५.डित नारी-वित्री बनाये- [ गुणः पुनरुक्तः दोषः ] ( विसान! ) गुण भने पुनरुत होषy [ न प्रायः ] अ न ४२, ४२४ ३ [ मया ] में [ भट्टप्रभाकरकारणेन ] प्रमा४२मट्टना निमित्त [ पुन: पुनः अपि प्रोक्तं ] पात।। ५२मात्मतत्त्व વારંવાર કહ્યું છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500