Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 415
________________ ४०४ ગી-દેવવિરચિત [अ० २ ४ २०० यः परमात्मा परमपदः हरिः हरः ब्रह्मापि बुद्धः । परमप्रकाशः भणन्ति मुनयः स जिनदेवो विशुद्धः ।। २०० ॥ भति कथयन्ति । के ते मुणि मुनयः प्रत्य ज्ञानिनः । कथंभूतं भणन्ति परमपयासु परमप्रकाशः । यः कथंभूतः । जो परमप्पउ यः परमात्मा । पुनरपि कथंभूतः । परमपउ परमानन्तज्ञानादिगुणाधारत्वेन परमपदस्वभावः । किविशिष्टः । हरि हरिसंज्ञः हरु महेश्वराभिधानः बंभु वि परमब्रह्माभिधानोऽपि बुद्ध बुद्धः सुगतसंज्ञः सो जिणदेउ स एव पूर्वोक्तः परमात्मा जिनदेवः । किंविशिष्टः । विसुद्ध समस्तरागादिदोषपरिहारेण शुद्ध इति । अत्र य एव परमात्मसंज्ञो निर्दोषिपरमात्मा व्याख्यातः स एव परमात्मा, स एव परमपदः, स एव विष्णुसंज्ञः, स एवेश्वराभिधानः, स एव ब्रह्मशब्दवाच्यः, स एव सुगतशब्दाभिधेयः, स एव जिनेश्वरः, स एव विशुद्ध इत्याद्यष्टाधिक सहस्रनामाभिधेयो भवति । नानारुचीनां जनानां तु कस्यापि केनापि विवक्षितेन नाम्नाराध्यः स्यादिति भावार्थः । तथो चोक्तम्-"नामाष्टकसहस्रेण युक्तं मोक्षपुरेश्वरम्" इत्यादि ॥२००॥ एवं चतुर्विंशतिसूत्रप्रमितमहास्थलमध्ये परमात्माप्रकाशशब्दार्थकथनमुख्यत्वेन सूत्रत्रयेण [ ब्रह्म अपि ) ब्रह्म, [ बुद्धः सुद्ध, [ जिन देवः ] नि अने [ विशुद्ध ] विशुद्ध छे सेम [ मुनयः वदन्ति ] मुनिमा ४डे छे. વિસ્તાર –જે પરમપ્રકાશ નામનો પરમાત્મા છે તે જ પરમાત્મા, જ્ઞાનાદિ અનંત ગુણેના આધાર લેવાથી પરમપદસ્વભાવ હરિ, મહેશ્વર નામનો હર, પરમબ્રહ્મ નામને બ્રા, સુગત નામને બુદ્ધ, સમસ્ત રાગાદિ દેષના ત્યાગ વડે શુદ્ધ જિનદેવ છે सम भुनिया-प्रत्यक्ष ज्ञानी-- छे. ભાવાર્થ –અહીં પરમાત્મપ્રકાશ નામના જે નિર્દોષ પરમાત્માનું વ્યાખ્યાન કર્યું છે, તે જ પરમાત્મા છે, તે જ પરમપદ છે, તેનું નામ જ વિષણુ છે, તેનું નામ જ મહેશ્વર છે, તે જ “ બ્રા” શબ્દથી વાય છે, તે જ “ સુગત” શબ્દથી અભિધેય છે, તે જ જિનેશ્વર છે તે જ વિશુદ્ધ છે ઈત્યાદિ એક હજાર આઠ નામવાળા છે એમ પ્રત્યક્ષ જ્ઞાનીઓ કહે છે. જુદી જુદી રુચિવાળા અને તે કઈ એક વિવક્ષિત નામથી આરાધ્ય છે એ भावार्थ छ. ४यु' ५५५ छ “ नामाष्टकसहस्रेण युक्तं मोक्षपुरेश्वरम् ” इत्यादि (मथ:- १२ मा नामाथी युत मोक्षपुरना श्व२ ( स्वामी ) छ ( ते निदेवने सर्व माराधे छ ) २००. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500