________________
४०४
ગી-દેવવિરચિત
[अ० २
४
२००
यः परमात्मा परमपदः हरिः हरः ब्रह्मापि बुद्धः ।
परमप्रकाशः भणन्ति मुनयः स जिनदेवो विशुद्धः ।। २०० ॥ भति कथयन्ति । के ते मुणि मुनयः प्रत्य ज्ञानिनः । कथंभूतं भणन्ति परमपयासु परमप्रकाशः । यः कथंभूतः । जो परमप्पउ यः परमात्मा । पुनरपि कथंभूतः । परमपउ परमानन्तज्ञानादिगुणाधारत्वेन परमपदस्वभावः । किविशिष्टः । हरि हरिसंज्ञः हरु महेश्वराभिधानः बंभु वि परमब्रह्माभिधानोऽपि बुद्ध बुद्धः सुगतसंज्ञः सो जिणदेउ स एव पूर्वोक्तः परमात्मा जिनदेवः । किंविशिष्टः । विसुद्ध समस्तरागादिदोषपरिहारेण शुद्ध इति । अत्र य एव परमात्मसंज्ञो निर्दोषिपरमात्मा व्याख्यातः स एव परमात्मा, स एव परमपदः, स एव विष्णुसंज्ञः, स एवेश्वराभिधानः, स एव ब्रह्मशब्दवाच्यः, स एव सुगतशब्दाभिधेयः, स एव जिनेश्वरः, स एव विशुद्ध इत्याद्यष्टाधिक सहस्रनामाभिधेयो भवति । नानारुचीनां जनानां तु कस्यापि केनापि विवक्षितेन नाम्नाराध्यः स्यादिति भावार्थः । तथो चोक्तम्-"नामाष्टकसहस्रेण युक्तं मोक्षपुरेश्वरम्" इत्यादि ॥२००॥ एवं चतुर्विंशतिसूत्रप्रमितमहास्थलमध्ये परमात्माप्रकाशशब्दार्थकथनमुख्यत्वेन सूत्रत्रयेण [ ब्रह्म अपि ) ब्रह्म, [ बुद्धः सुद्ध, [ जिन देवः ] नि अने [ विशुद्ध ] विशुद्ध छे सेम [ मुनयः वदन्ति ] मुनिमा ४डे छे.
વિસ્તાર –જે પરમપ્રકાશ નામનો પરમાત્મા છે તે જ પરમાત્મા, જ્ઞાનાદિ અનંત ગુણેના આધાર લેવાથી પરમપદસ્વભાવ હરિ, મહેશ્વર નામનો હર, પરમબ્રહ્મ નામને બ્રા, સુગત નામને બુદ્ધ, સમસ્ત રાગાદિ દેષના ત્યાગ વડે શુદ્ધ જિનદેવ છે सम भुनिया-प्रत्यक्ष ज्ञानी-- छे.
ભાવાર્થ –અહીં પરમાત્મપ્રકાશ નામના જે નિર્દોષ પરમાત્માનું વ્યાખ્યાન કર્યું છે, તે જ પરમાત્મા છે, તે જ પરમપદ છે, તેનું નામ જ વિષણુ છે, તેનું નામ જ મહેશ્વર છે, તે જ “ બ્રા” શબ્દથી વાય છે, તે જ “ સુગત” શબ્દથી અભિધેય છે, તે જ જિનેશ્વર છે તે જ વિશુદ્ધ છે ઈત્યાદિ એક હજાર આઠ નામવાળા છે એમ પ્રત્યક્ષ જ્ઞાનીઓ કહે છે.
જુદી જુદી રુચિવાળા અને તે કઈ એક વિવક્ષિત નામથી આરાધ્ય છે એ भावार्थ छ. ४यु' ५५५ छ “ नामाष्टकसहस्रेण युक्तं मोक्षपुरेश्वरम् ” इत्यादि (मथ:- १२ मा नामाथी युत मोक्षपुरना श्व२ ( स्वामी ) छ ( ते निदेवने सर्व माराधे छ ) २००.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org