________________
પરમાત્મપ્રકાશ
४०3
-हाडी २०० ] ३३०) केवल-दसणु णाणु सुह वीरिउ जो जि अणंतु । सो जिण-देउ वि परम-मुणि परम-पयासु मुणंतु ॥ १९९ ॥
केवलदर्शनं ज्ञानं सुखं वीर्य य एव अनन्तम् ।
स जिनदेवोऽपि परममुनिः परमप्रकाशं मन्यमानः ॥ १९९ ।। सो जिणदेउ वि स जिनदेवोऽपि एवं भवति । न केवलं जिनदेवो भवति । परममुणि परम उत्कृष्टो मुनिः प्रत्यक्षज्ञानी । किं कुर्वन् सन् । मुणंतु मन्यमानो जानन् सन् । कम् परमपयासु परममुत्कृष्टं लोकालोकप्रकाशक केवलज्ञानं यस्य स भवति परमप्रकाशस्तं परमप्रकाशम् । स कः । केवलदंसणु णाणु सुहु वीरिउ जो जि केवलज्ञानदर्शनसुखवीर्यस्वरूपं य एव । कथंभूतं तत् केवलज्ञानादिचतुष्टयम् । अणंतु युगपदनन्तद्रव्यक्षेत्रकालभावपरिच्छेदकत्वादविनश्वरत्वाच्चानन्तमिति भावार्थः ॥ १९९ ॥ ३३१) जो परमप्पउ परम-पउ हरि हरु बंभु वि बुद्ध ।
परम पयासु भणंति मुणि सो जिण-देउ विसुद्ध ॥ २०० ॥
ગાથા–૧૯ स-याथ:-[परमप्रकाशं जानन् ] ५२माश ने तो थो। [अनन्तं केवलदर्शनं ज्ञानं सुखं वीर्यः ] मत क्स न, विज्ञान, सु५ मने पाय २१३५ | यः एव ] रे छ [ सः ] ते ४ [ जिनदेवः अपि परममुनिः ] निदेव भने ५२मभुनि छ.
ભાવાર્થ –ઉત્કૃષ્ટ કલેકપ્રકાશક કેવલજ્ઞાન જેને છે તે પરમ પ્રકાશક છે. તે પરમપ્રકાશને જાણ થકે યુગપતું અનંત દ્રવ્ય, ક્ષેત્ર, કાલ અને ભાવના પરિચ્છેદક હોવાથી તેમ જ અવિનશ્વર દેવાથી અનંત છે એવા કેવલજ્ઞાન, કેવલદર્શન, સુખ અને વર્ચસ્વરૂપ જે છે તે જ જિનદેવ છે, તેમ જ ઉત્કૃષ્ટ મુનિ-પ્રત્યક્ષ જ્ઞાની-છે. ૧૯૯૮ વળી હવે જિનદેવનાં અનેક નામ છે એમ નક્કી કરે છે –
आथा-२०० सन्या :-[ यः परमप्रकाशः | २ ५२५४१॥ नामानी ५२भामा छ [ सः] ते ॥ [ परमात्मा ] ५२मात्मा, [ परमपदः ] ५२५५६, [ हरिः ] रि, [ हरः ] ७२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org