SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ४०२ ४०२ યોગી દેવવિરચિત [ १० २ ।। १८८अत ऊर्ध्व परमात्मप्रकाशशब्दस्यार्थकथनमुख्यत्वेन सूत्रत्रयपर्यन्तं व्याख्यानं करोति । तद्यथा३२९) सयलहँ कम्महँ दोसहँ वि जो जिणु देउ विभिण्णु । सो परमप्प-पयासु तुहुँ जोइय णियमे मण्णु ।। १९८॥ सकलेभ्यः कर्मभ्यः दोषेभ्यः अपि यो जिनः देवः विभिन्नः । तं परमात्मप्रकाशं त्वं योगिन् नियमेन मन्यस्व ॥ १९८ ।। सो तं परमप्पपयासु परमात्मप्रकाशसंज्ञं तुहं त्वं कर्ता मण्णु मन्यस्व जानीहि जोइय हे योगिन् णियमें निश्चयेन । स कः । जो जिणु देउ यो जिनदेवः । किविशष्टः । विभिण्णु विशेषेण भिन्नः । केभ्यः । सयलहं कम्महं रागादिरहितचिदानन्दैकस्वभावपरमात्मनो यानि भिन्नानि सर्वकर्माणि तेभ्यः । न केवलं कर्मभ्यो भिन्नः । दोसहं वि टङ्कोत्कीर्णज्ञायकैकस्वभावस्य परमात्मनो येऽनन्तज्ञानसुखादिगुणास्तत्प्रच्छादका ये दोषास्तेभ्योऽपि भिन्न इत्यभिप्रायः ॥ १९८ ॥ अथ આના પછી પરમાત્મપ્રકાશ શબ્દના અર્થને કથનની મુખ્યતાથી ત્રણ દોહાસૂત્ર સુધી વ્યાખ્યાન કરે છે તે આ પ્રમાણે – ગાથી–૧૯૮ सन्या :-[ सकलेभ्यः कर्मभ्यः ] सब थी भने [ दोषेभ्यः अपि ] ५२मात्माना अनत ज्ञानसुमाहिशुशुना प्र२७४४ हाथी ५५ [ विभिन्न: ] मिन्न [ यः जिनः देवः ] रे नि छ [ २ ] तेने [ योगिन् ] है ये ! [ त्वं ] तु [ नियमेन ] निश्चयथा [ परमात्मप्रकाशं ] ५२मात्म५४।२५ [ मन्यस्व ] only. ભાવાર્થ –રાગાદિ રહિત ચિદાનંદ જેને એક સ્વભાવ છે એવા પરમાત્માથી ભિન્ન જે સર્વ કર્મો છે તેનાથી અને ટકેકીણ શાયક જ જેને એક સ્વભાવ છે એવા પરમાત્માના જે અનંતજ્ઞાનસુખાદિ ગુણે છે તેના આચ્છાદન કરનારા જે દોષ છે તેનાથી પણ ભિન્ન જે જિનદેવ છે તેને હે યોગી ! તું નિશ્ચયથી પરમાત્મપ્રકાશ જાણ ( ५२मात्माश सज्ञापाले। ५२मात्मा om. ) १८८. ફરીને પણ આ કથનને દઢ કરે છે– Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy