Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
-होड। २०६]
પરમાત્મપ્રકાશ
३३६) अण्णु वि भत्तिए जे मुणहि इहु परमप्प-पयासु ।
लोयालोय-पयासयरु पावहि ते वि पयासु ॥ २०५ ॥
अन्यदपि भक्त्या ये मन्यन्ते इमं परमात्मप्रकाशम ।
लोकालोकप्रकाशकरं प्राप्नुवन्ति तेऽपि प्रकाशम् ॥ २०५ ॥ अण्णु वि इत्यादि । अण्णु वि अन्यदपि विशेषफलं कथ्यते । भत्तिए जे मुणहिं भक्त्या ये मन्यन्ते जानन्ति । कम् । परमप्पपयासु इमं प्रत्यक्षीभूतं परमात्मप्रकाशग्रन्थमर्थतस्तु परमात्मप्रकाशशब्दवाच्यं परमात्मतत्त्वं पावहिं प्राप्नुवन्ति ते वि तेऽपि । कम् । पयासु प्रकाशशब्दवाच्यं केवलज्ञानं तदाधारपरमात्मानं वा । कथंभूतं परमात्मप्रकाशम् । लोयालोयपयासयरु अनन्तगुणपर्यायसहितत्रिकालविषयलोंकालोकप्रकाशकमिति तात्पर्यम् ॥ २०५ ॥
अथ३३७) जे परमप्प-पयोसयहं अणुदिणु णोउ लयंति । तुट्टइ मोहु तडत्ति त तिहुयण-णाह हवंति ॥ २०६ ॥
ગાથા–ર૦૫ मन्वया:-[ अन्यत् अपि ] quी मीनु विशेष५८ ४९ छ है | ये ] रे। [ इमं परमात्मप्रकाश ] 21 ५२मात्म५४१२ शाखने [ भक्त्या ] मस्तिथी [ जानन्ति ] त छ [ ते अपि ] तेथे ५५ [ लोकालोकप्रकाशकरं ] सोना प्रश [ प्रकाशं ] प्राशने-सज्ञान तथा तेना माघारभूत ५२मात्मतत्त्वन-[ प्राप्नुवन्ति ] पामे छे.
ભાવાર્થ:–વળી બીજું વિશેષ ફલ કહે છે કે જેઓ આ પ્રત્યક્ષ પરમાત્મપ્રકાશ ગ્રંથને અર્થથી પણ પરમાત્મશબ્દથી વાચ્ય એવા પરમાત્મતત્વને ભક્તિથી જાણે છે તેઓ અનંતગુણપર્યાયેસહિત ત્રણકાલના કાલકના પ્રકાશક, પ્રકાશ શબ્દથી વાગ્યે એવા કેવલજ્ઞાન તથા તેમના આધારભૂત પરમાત્મપ્રકાશને-પરમાત્મતત્વને-પામે છે. ૨૦૫ quी ( ७३ ५५२मात्मप्रशन अस्यासनु ३६ ४ छ ):
आथा-२०६ मन्वया:-[ ये ] २ विधी [ परमात्मप्रकाशस्य ] ५२मात्मप्राशनु [ नाम ] नम [ अनुदिनं गृह्णन्ति ] सहा से छे [ तेषां ] भने। [ मोहः ] भाई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500