Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
४०८
યેગીન્દુદેવવિરચિત
[अ० २
२०४
परमेष्ठिव्याख्यानमुख्यत्वेन सूत्रत्रयेण चतुर्थमन्तरस्थलं गतम् ।
अथानन्तरं परमात्मप्रकाशभावनारतपुरुषाणां फलं दर्शयन् सूत्रत्रयपर्यन्तं व्याख्यानं करोति । तथाहि३३५) जे परमप्प-पयासु मुणि भावि भावहि सत्थु ।
मोहु जिणेविणु सयलु जिय ते बुज्झहि परमत्थु ॥२०४॥
ये परमात्मप्रकाश मुनयः भावेन भावयन्ति शास्त्रम् ।
मोहं जित्वा सकलं जीव ते बुध्यन्ति परमार्थम् ॥ २०४ ॥ भावाहिं भावयन्ति ध्यायन्ति । के मुणि मुनयः जे ये केचन । किं भावयन्ति । सत्थु शास्त्रम् । परमप्पपयासु परमात्मस्वभावप्रकाशत्वात्परमात्मप्रकाशसंज्ञम् । केन भावयन्ति । भाविं समस्तरागाद्यपध्यानरहितशुद्धभावेन । किं कृत्वा पूर्वम् । णिणेविणु जित्वा । कम् । मोहु निर्मोहपरमात्मतवा द्विलक्षणं मोहम् । कतिसंख्योपेतम् । सयलु समस्तं निरवशेषं जिय हे जीवेति ते त एवंगुणविशिष्टास्तपोधनाः बुज्झहिं बुध्यन्ति । कम् । परमत्थु परमार्थशब्दवाच्यं चिदानन्दैकस्वभावं परमात्मानमिति भावार्थः ॥ २०४ ।।
अथ
ત્યાર પછી ત્રણ સૂત્ર સુધી પરમાત્મપ્રકાશની ભાવનામાં રત પુરુષને જે ફલ થાય છે તે દર્શાવતા, વ્યાખ્યાન કરે છે. તે આ પ્રમાણે –
आथा-२०४ सन्या :-[ जीव ] ! [ ये मुनयः ] २ भुनिया [ सकलं मोहं जित्वा ] समस्त भाडने तीन [ भावेन ] शुद्धमाथी [ परमात्मप्रकाशं शास्त्रं ] ५२मात्माश नमन। सावन [ भावयन्ति ] ध्यावे छ [ ते ] ते! [ परमार्थ ] ५२मात्माने [ बुध्यन्ति ] nd छे.
ભાવાર્થ –જે કઈ મુનિઓ નિર્મોહ પરમાત્મતાવથી વિલક્ષણ મેહને જીતીને સમસ્ત રાગાદિ અપધ્યાન રહિત શુદ્ધ ભાવથી પરમાત્મસ્વભાવને પ્રકાશક હેવાથી જે પરમાત્મપ્રકાશ છે એવા પરમાત્મપ્રકાશ નામના શાસ્ત્રને ધ્યાવે છે તે તપોધન પરभार्थशvथी वय, यिहानन मे स्वमा छ मेव। ५२मात्माने तो छ. २०४.
वे ३२१ परमात्म शन अभ्यासनु ३८ ४ छ:-- .. ......... ...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500