Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
ચેગીન્દ્વન્દેવવિરચિત
[ २४० २ होडा २०२
कृत्वा । केन । झा रागादिविकत्पर हितस्वसंवेदनज्ञानलक्षणेन ध्यानेनेति तात्पर्यम् ॥ २०१ ॥
अथ
४०६
३३३) अण्णु विबंधु वि तिहुयण
सासय- सुक्ख - सहाउ । तित्थु जि सलु वि कालु जिय णिवसइ लद्ध-सहाउ ॥ २०२ ॥
अन्यदपि बन्धुरपि त्रिभुवनस्य शाश्वत सौख्यस्वभावः ।
तत्रैव सकलमपि कालं जीव निवसति लब्धस्वभावः ॥ २०२ ॥
अणु वि इत्यादि । अण्णु वि अन्यदपि पुनरपि स पूर्वोक्तः सिद्धः । कथंभूतः । बंधु वि बन्धुरेव । कस्य । तिहुयहं त्रिभुवनस्थभव्यजनस्य । पुनरपि किं विशिष्टः । सासय सुक्खसहाउ रागादिरहिताव्याबाधशाश्वत सुखस्वभावः । एवंगुणविशिष्टः सन् किं करोति स भगवान् | तित्थु जि तत्रैव मोक्षपदे णिवस निवसति । कथंभूतः सन् । लद्धसहाउ लब्धशुद्धात्मस्वभावः कियत्कालं निवसति । सयलु वि समस्तमप्यनन्तानन्तकाल - पर्यन्तं जिय हे जीव इति । अत्रानेन समस्तकालग्रहणेन विमुक्तं भवति । ये केचन वदन्ति मुक्तानां पुनरपि संसारे पतनं भवति तन्मतं निरस्त मिति भावार्थः ।। २०२ ॥
હવે ફ્રી પણ સિદ્ધોના મહિમા કહે છે:
अन्वयार्थ:-[ जीव ] डेव ! [ अभ्यत् अपि ] वणी ते सिद्ध भगवान [ त्रिभुवनस्य ] ऋणु लोउना भव्य भनने [ बंधुः अपि ] ( हितअरी मधु छे. [ शाश्वतसोरुयस्वभाव: ] शाश्वत सुपस्वभाववाजा छे भने [ लब्धस्वभावः ] निःस्वलावने पाभीने [ सकलं कालं अपि ] सर्व अस [ तत्र एव ] त्यां ( भोक्षपट्टमां
४ ) [ निवसति ] वसे छे.
ભાવાથઃ—વળી તે પૂર્વોક્ત સિદ્ધ ભગવાન ત્રણ લેાકમાં રહેલા ભવ્ય જનને ખંધુ જ છે. રાગાદિ રહિત અવ્યાબાધ શાશ્વત સુખસ્વભાવ જેના છે એવા ગુણવિશષ્ટ તે ભગવાન શુદ્ધ આત્મવભાવને પામીને મેાક્ષપદમાં સમસ્ત કાલ સુધી-અનતાનંત अस सुधी-वसे छे.
Jain Education International
અહીં સમસ્ત કાલ વિમુક્ત રહે છે ' એ કથનથી જે કાઇ કહે છે કે મુક્ત જીવાનું ફરીથી સ`સારમાં પતન થાય છે’ તેના મતનું ખંડન કર્યુ છે, એવા ભાવાથ છે, ૨૦૨
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500