Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
-होडा १८१ ]
પરમાત્મપ્રકાશ:
सकलविकल्पानां यः विलयः ( तं ) परमसमाधि भणन्ति । तेन शुभाशुभभावान् मुनयः सकलानपि मुञ्चन्ति ॥ १९० ॥ भति कथयन्ति । के ते । वीतराग सर्वज्ञाः । कं भणन्ति । परमसमाहि वीतराग परमसामायिकरूपं परमसामाधिकं जो विलउ यं विलय विनाशम् । केषाम् । सयलवियप्पहं निर्विकल्पात्परमात्मस्वरूपात्प्रतिकूलानां समस्त - विकल्पानां तेण तेन कारणेन मेल्लंति मुञ्चन्ति । के कर्तारः । मुणि परमाराध्यध्यानरतास्तपोधनाः । कान् मुञ्चन्ति । सुहासुहभावडा शुभाशुभमनोवचनकाय व्यापाररहितान् शुद्धात्मद्रव्याद्विपरीतान् शुभाशुभभावान् परिणामान् । कतिसंख्योपेतान् । सयल वि समस्तानपि । अयं भावार्थ: । समस्तपरद्रव्याशारहितात् स्वशुद्धात्मस्वभावाद्विपरीता या आशापीहलोक परलोकाशा यावत्तिष्ठति मनसि तावद् दुःखी जीव इति ज्ञात्वा सर्वपरद्रव्याशार हितशुद्धात्मद्रव्यभावना कर्तव्येति । तथा चोक्तम् - " ओसापिसायगहिओ जीवो पावेई दारुणं दुक्खं ।
માથા—૧૯૦
अन्वयार्थः-[ सकलविकल्पानां ] समस्त विटयोना [ यः विलयः ] ने विसय थव। तेने वीतरागसर्वज्ञहेव [ परमसमाधि ] परम समाधि [ भणति ] 5 छे. [ तेन ] तेथी [ मुनयः । भुनिओ [ सकलान् अपि शुभाशुभभावान् ] समस्त शुभाशुभ परिणामाने [ मुञ्चन्ति | छोडेछे.
ભાવાર્થ :-નિર્વિકલ્પ પરમાત્મ સ્વરૂપથી પ્રતિકૃલ સમસ્ત વિકલ્પાના જે વિનાશ થવા તેને વીતરાગસ`દેવ, વીતરાગ પરમ સામાયિકરૂપ પરમ સમાધિ કહે છે, તે કારણે પરમ આરાધ્યાનરત તાધના સમસ્ત શુભાશુભ મનવચનકાયવ્યાપારથી રહિત એવા શુદ્ધઆત્મદ્રવ્યથી વિપરીત શુભાશુભ પરિણામેાને છેડે છે.
આ ભાવાર્થ છે કે સમસ્તપરદ્રવ્યની આશાથી રહિત એવા સ્વશુદ્ધ આત્મસ્વભાવથી વિપરીત જે આ લેાક અને પરલેાકની આશા જ્યાં સુધી મનમાં રહે છે ત્યાં સુધી જીવ દુઃખી છે એમ જાણીને સર્વ પરદ્રવ્યની આશા રહિત એવા શુદ્ધ આત્મદ્રવ્યની ભાવના કરવી. વળી કહ્યુ` પણ છે કે—
૫૦
3-3
Jain Education International
"आसापिसायगहिओ जीवो पावेई दारुणं दुःखं । आसा जाहं नियत्तो ताहं जियत्ताई सवलदुक्खाई ॥”
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500