Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 410
________________ -हो१६६ ] પરમાત્મપ્રકાશ . 360 . हुइ भवति । कोऽसौ । अप्पा आत्मा । कथंभूतो भवति । अरहंतु अरिर्मोहनीयं कर्म तस्य हननाद् रजसी ज्ञानहगावरेण तयोरपि हननाद् रहस्यशब्देनान्तरायस्तदभावाच्च देवेन्द्रादिविनिर्मितामतिशयवती पूजामहतीत्यर्हन् । कस्मिन् सति । कम्मचउक्कइ विलउ गइ घातिकर्मचतुष्के विलयं गते सति । किं कुर्वन् सन् पूर्वम् । सिवपयमग्गि वसंतु शिवशब्दवाच्यं यन्मोक्षपदं तस्य योऽसौ सम्यग्दर्शनज्ञानचारित्रत्रितयैकलक्षणो मार्गस्तस्मिन् वसन् सन् । केषां सताम् । सयलवियप्पहं तुट्टाहं समस्तविकल्पानां नष्टानां समस्तरागादिविकल्पविनाशादनन्तरं भवतीति भावार्थः ।। १९५ ॥ अथ३२७) केवल–णोणि अणवरउ लोयालोउ मुणंतु । णियमे परमाणंदमउ अप्पा हुइ अरहंतु ॥ १९६ ॥ केवलज्ञानेनानवरतं लोकालोकं मन्यमानः । नियमेन परमानन्दमयः आत्मा भवति अर्हन् ।। १९६ ।। ગાથા–૧૯૫ स-या :-[शिवपहमार्गे वसन् ] शिव५४भामा सत। [ सकलविकल्पानां त्रुटयतां ] स४८ विपना नाश थतi, [ कर्मचतुष्के विलयं गते ] या२ धातिभना नाश थवाथी, [ आत्मा ] यात्मा [ अर्हन भवति ] स त थाय छे. ભાવાર્થ – શિવ ” શબ્દથી વાચ્ય એવું જે મોક્ષપદ તેનો સમ્યગ્દર્શન, સમ્ય. જ્ઞાન, સમ્યગ્રચારિત્ર એ ત્રણેયની એકતારૂપ લક્ષણવાળે જે માર્ગ તેમાં વસતા થકા આત્મા, પૂર્વે સમસ્તવિકોને નાશ થતાં અર્થાત્ સમસ્ત રાગાદિ વિકલ્પોનો નાશ થયા પછી ચાર ઘાતિકને વિલય થતાં, અહત થાય છે. અરિ અર્થાત મેહનીય કર્મ તેને નાશ થવાથી, રજસ અર્થાત્ જ્ઞાનાવરણુ, દર્શનાવરણ બનેયને નાશ થવાથી અને રહસ્ય શબ્દથી અન્તરાય સમજવો. અન્તરાયને નાશ થવાથી દેવેન્દ્રાદિ રચિત, અતિશયવાન ( सातिशय ) पूनने योग्य छे ते मत छे. १८५. quी ( वे सज्ञानना भडिमा ४ छ ): माथा-188 स-या:-[ केवलंज्ञानेन | सज्ञानथी [ अनवरतं लोकोलोकं जानन् ] निरत२ ने ngal थ। [ आत्मा Jमात्मा [ नियमेन ] नियमयी [ परमानंद Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500