Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar
View full book text
________________
360
યોગીન્દુદેવવિરચિત
[अ० २
व १६५
यावत शुभाशुभभावाः नैव सकला अपि त्रुट्यन्ति ।
परमसमाधिर्न तावत् मनसि केवलिन एवं भणन्ति ।। १९४ ।। जामु इत्यादि । जामु यावत्कालं णवि तुटुंति नैव नश्यन्ति । के कर्तारः । सुहासुहभावडा शुभाशुभविकल्पजालरहितात् परमात्मद्रव्याद्विपरीताः शुभाशुभभावाः । परिणामा कतिसंख्योपेता अपि । सयल वि समस्ता अपि तामु ण तावत्कालं न । कोऽसौ । परमसमाहि शुद्धात्मसम्यश्रद्धानज्ञानानुचरणरूपः शुद्धोपयोगलक्षणः परमसमाधिः । क्क। मणि रागादिविकल्पत्वेन शुद्धचेतसि केवुलि एमु भणति केवलिनो वीतरागसर्वज्ञा एवं कथयन्तीति भावार्थः ॥ १९४ ॥ इति चतुर्विंशतिसूत्रप्रमितमहास्थलमध्ये परमसमाधिप्रतिपादकसूत्रषट्केन प्रथममन्तरस्थलं गतम् ।
तदनन्तरमहत्पदमिति भावमोक्ष इति जीवन्मोक्ष इति केवलज्ञानोत्पत्तिरित्येकोऽर्थः तस्य चतुर्विधनामाभिधेयस्याहत्पदस्य प्रतिपादनमुख्यत्वेन सूत्रत्रयपर्यन्तं व्याख्यानं करोति । तद्यथा३२६) सयल-वियप्पहँ तुट्टाहँ सिव-पय-मग्गि वसंतु । कम्म-चउका विलउ गइ अप्पा हुइ अरहंतु ॥ १९५ ॥
सकलविकल्पानां त्रुटयतां शिवपदमार्गे वसन ।
कर्मचतुष्के विलय गते आत्मा भवति अर्हन् ॥ १९ ॥ [ मनसि ] शुद्ध शित्तमा [ परमसमाधिः न ] ५२मसमाथि थती नथी. [ एवं ] मेम [ केवलिनः भणन्ति ] Bणी ४ छे.
ભાવાથ– જ્યાં સુધી શુભાશુભ વિક૯૫જાલરહિત એવા પરમાત્મદ્રવ્યથી વિપરીત સમસ્ત શુભાશુભ પરિણામે નાશ પામતા નથી, ત્યાં સુધી રાગાદિ વિકલ્પથી રહિત એવા શુદ્ધ ચિત્તમાં શુદ્ધ આત્માનાં સમ્યફશ્રદ્ધાન, સમ્યજ્ઞાન અને સમ્યગ અનુચરણરૂપ શુદ્ધોપયોગલક્ષણવાળી પરમ સમાધિ થતી નથી એમ કેવલી વીતરાગ સર્વજ્ઞ કહે છે. ૧૯૪.
એ પ્રમાણે ચેવિસ સૂત્રોના મહાસ્થલમાં પરમસમાધિના પ્રતિપાદક છ સૂત્રથી પ્રથમ અન્ડરસ્થલ સમાપ્ત થયું.
त्या२ पछी मात५४ ४ी, मामाक्ष ४ी, भाक्ष ४ी, क्यज्ञानोत्पत्ति કહે–એ ચારે શબ્દનો અર્થ એક જ છે. એ ચાર પ્રકારના નામ જેના છે તે અહ“તપદના પ્રતિપાદનની મુખ્યતાથી ત્રણ ગાથાસૂત્ર સુધી વ્યાખ્યાન કરે છે. તે આ प्रमाणे:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500