Book Title: Parmatma Prakash
Author(s): Amrutlal M Zatakiya
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 411
________________ ४०० યેગીન્દુદેવવિરચિત [५० २ । १८७_हुइ भवति । कोऽसौ । अप्पा आत्मा । कथंभूतो भवति । अरहंतु पूर्वोक्तलक्षणो अर्हन् । किं कुर्वन् । लोयालोउ मुणंतु क्रमकरणव्यवधानरहितत्वेन कालत्रयविषयं लोकालोकं वस्तु वस्तुस्वरूपेण युगपत् जानन् सन् । केन । केवलणाणिं लोकालोकप्रकाशकसकलविमलकेवलज्ञानेन । कथम् । अणवरउ निरन्तरम् । कि विशिष्टो भवति भगवान् । परमाणंदमउ वीतरागपरमसमरसीभावलक्षणताविकपरमानन्दमयः । केन । णियमें निश्चयेन अत्र संदेहो न कर्तव्य इत्यभिप्रायः ॥ १९६ ॥ अथ३२८) जो जिणु केवल-णाणमउ परमाणंद-सहाउ । सो परमप्पउ परम-परु सो जिय अप्प-सहाउ ॥ १९७॥ यः जिनः केवलज्ञानमयः परमानन्दस्वभावः । सः परमात्मा परमपरः स जीव आत्मस्वभावः ।। १९७ ।। जो इत्यादि । जो यः जिणु अनेकभवगहनव्यसनप्रापणहेतून् कर्मारातीन् जयतीति जिनः । कथंभूतः । केवलणाणमउ केवलज्ञानाविनाभूतानन्तमयः ] ५२भान भय [ अर्हन् ] मा त [ भवति ] थाय छे. ભાવાર્થ –કલેકપ્રકાશક સકલ વિમલ કેવલજ્ઞાનથી કમ, કરણ, વ્યવધાન રહિતપણે ત્રણ કાલના વિષયોને, લોકાલકના પદાર્થોને વસ્તુસ્વરૂપે નિરંતર યુગપતું જાણ થકે, આત્મા નિશ્ચયથી વીતરાગપરમસમરસી ભાવ સ્વરૂપ તાત્ત્વિક પરમાનંદમય લક્ષણવાળા અહ“ત થાય છે એમાં સંદેહ ન કર. ૧૯૬. વળી ( હવે એમ કહે છે કે કેવલજ્ઞાન જ આત્માને નિજસ્વભાવ છે અને કેવલીને જ પરમાત્મા કહે છે): ગાથા-૧૯૭ साथ:-[जीव ) ले १ ! [ केवलज्ञानमयः ] उक्सानाहि अन तनमय, [ परमानंदस्वभावः ] ५२मान ४ स्वमापी [ यः जिनः ] २ नि छ [ सः ] ते [ परमात्मा ] ५२मात्मा छ, [ परमपरः ] ५२८५२ छ-कृष्ट अन तज्ञानाहिशुष३५ सभा ससारीमाथी उत्कृष्ट छ, [ सः ] ते [ आत्मस्वभावः ] सामान। स्वभाव छे. | ભાવાર્થ –જે ભવનમાં અનેક દુખની પ્રાપ્તિના હેતુભૂત કમરૂપી શત્રુને જીતે છે તે જિન છે. તે જિન કેવલજ્ઞાનની સાથે અવિનાભાવી અનંતગુણમય છે અને Jain Education International For Private & Personal Use Only www.jainelibrary.org,

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500