SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ -हो१६६ ] પરમાત્મપ્રકાશ . 360 . हुइ भवति । कोऽसौ । अप्पा आत्मा । कथंभूतो भवति । अरहंतु अरिर्मोहनीयं कर्म तस्य हननाद् रजसी ज्ञानहगावरेण तयोरपि हननाद् रहस्यशब्देनान्तरायस्तदभावाच्च देवेन्द्रादिविनिर्मितामतिशयवती पूजामहतीत्यर्हन् । कस्मिन् सति । कम्मचउक्कइ विलउ गइ घातिकर्मचतुष्के विलयं गते सति । किं कुर्वन् सन् पूर्वम् । सिवपयमग्गि वसंतु शिवशब्दवाच्यं यन्मोक्षपदं तस्य योऽसौ सम्यग्दर्शनज्ञानचारित्रत्रितयैकलक्षणो मार्गस्तस्मिन् वसन् सन् । केषां सताम् । सयलवियप्पहं तुट्टाहं समस्तविकल्पानां नष्टानां समस्तरागादिविकल्पविनाशादनन्तरं भवतीति भावार्थः ।। १९५ ॥ अथ३२७) केवल–णोणि अणवरउ लोयालोउ मुणंतु । णियमे परमाणंदमउ अप्पा हुइ अरहंतु ॥ १९६ ॥ केवलज्ञानेनानवरतं लोकालोकं मन्यमानः । नियमेन परमानन्दमयः आत्मा भवति अर्हन् ।। १९६ ।। ગાથા–૧૯૫ स-या :-[शिवपहमार्गे वसन् ] शिव५४भामा सत। [ सकलविकल्पानां त्रुटयतां ] स४८ विपना नाश थतi, [ कर्मचतुष्के विलयं गते ] या२ धातिभना नाश थवाथी, [ आत्मा ] यात्मा [ अर्हन भवति ] स त थाय छे. ભાવાર્થ – શિવ ” શબ્દથી વાચ્ય એવું જે મોક્ષપદ તેનો સમ્યગ્દર્શન, સમ્ય. જ્ઞાન, સમ્યગ્રચારિત્ર એ ત્રણેયની એકતારૂપ લક્ષણવાળે જે માર્ગ તેમાં વસતા થકા આત્મા, પૂર્વે સમસ્તવિકોને નાશ થતાં અર્થાત્ સમસ્ત રાગાદિ વિકલ્પોનો નાશ થયા પછી ચાર ઘાતિકને વિલય થતાં, અહત થાય છે. અરિ અર્થાત મેહનીય કર્મ તેને નાશ થવાથી, રજસ અર્થાત્ જ્ઞાનાવરણુ, દર્શનાવરણ બનેયને નાશ થવાથી અને રહસ્ય શબ્દથી અન્તરાય સમજવો. અન્તરાયને નાશ થવાથી દેવેન્દ્રાદિ રચિત, અતિશયવાન ( सातिशय ) पूनने योग्य छे ते मत छे. १८५. quी ( वे सज्ञानना भडिमा ४ छ ): माथा-188 स-या:-[ केवलंज्ञानेन | सज्ञानथी [ अनवरतं लोकोलोकं जानन् ] निरत२ ने ngal थ। [ आत्मा Jमात्मा [ नियमेन ] नियमयी [ परमानंद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005264
Book TitleParmatma Prakash
Original Sutra AuthorN/A
AuthorAmrutlal M Zatakiya
PublisherVitrag Sat Sahitya Trust Bhavnagar
Publication Year1980
Total Pages500
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy