________________
૧૫૬ યોગીન્દુદેવવિરચિત
[अ० २ हाहा ५कर्तारः वचहिं व्रजन्ति गच्छन्ति । कुत्र गच्छन्ति । परलोइ परलोकशब्दवाच्ये परमात्मध्याने न तु कायमोक्षे चेति । तथाहि-परलोकशब्दस्य व्युत्पत्यर्थः कथ्यते । परः उत्कृष्टो मिथ्यात्वरागादिरहितः केवलज्ञानाद्यनन्तगुणसहितः परमात्मा परशब्देनोच्यते तस्यैवंगुण विशिष्टस्य परमात्मनो लोको लोकनमवलोकनं वीतरागपरमानन्दसमरसीभावानुभवनं लोक इति परलोकशब्दस्यार्थः । अथवा पूर्वोक्तलक्षणः परमात्मा परशब्देनोच्यते । निश्चयेन परमशिवशब्दवाच्यो मुक्तात्मा शिव इत्युच्यते तस्य लोकः शिवलोक इति । अथवा परमब्रह्मशब्दवाच्यो मुक्तात्मा परमब्रह्म इति तस्य लोको ब्रह्मलोक इति । अथवा परम विष्णुशब्दवाच्यो मुक्तात्मा विष्णुरिति तस्य लोको विष्णुलोक इति परलोकशब्देन मोक्षो भण्यते परश्चासौ लोकश्च परलोक इति । परलोकशब्दस्य व्युत्पत्त्यर्थो ज्ञातव्यः न चान्यः कोऽपि परकल्पितः शिवलोकादिरस्तीति । अत्र स एव परलोकशब्दवाच्यः परमात्मोपादेय इति तात्पयः ॥ ४ ॥
अथ तमेव मोक्षं सुखदायकं दृष्टान्तद्वारेण दृढयति१३१) उत्तमु सुक्खु ण देइ जइ उत्तमु मुक्खु ण होइ ।
तो कि इच्छहि बंधणहि बद्धा पसुय वि सोइ ॥५॥ उत्तम सुखं न ददाति यदि उत्तमो मोक्षो न भवति ।। ततः किं इच्छन्ति बन्धनै बद्धा पशवोऽपि तमेव ॥ ५ ॥
નિશ્ચયથી “પરમશિવ” શબ્દથી વાચ એ મુક્તાત્મા “શિવ” સમજો, તેને લેક તે શિવલેક છે. અથવા “પરમબ્રા” શબ્દથી વાચ્ય એવો મુક્તાત્મા પરમબ્રહ્મ સમજવો, તેને લેક તે બ્રહ્મલેક છે. અથવા “પરમવિષ્ણુ” શબ્દથી વાચ્ય એવો મુક્તાત્મા વિષ્ણુ સમજવો, તેનો લેક તે વિષ્ણુલેક છે. એ પ્રમાણે “પરલેક” શબ્દથી મક્ષ કર્યો છે.
પર લેક તે પરલોક છે એ પ્રમાણે “પરલોક” શબ્દને વ્યુત્પત્તિ–અર્થ સમજવો; પર કલ્પિત (પરે કપેલે) એ બીજો કોઈ શિવલોકાદિ (શિવલેક, બ્રહ્મલોક, विपY ) नथी. ( ५२८४ हन। म न समो . )
અહીં તે જ “પરલેક” શબ્દથી વાચ્ય એવો પરમાત્મા ઉપાદેય છે એવું તાત્પર્ય છે. ૪. હવે તે જ મોક્ષ સુખ દેનાર છે એમ દષ્ટાન્ત દ્વારા દઢ કરે છે –
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org