________________
૧૩૦
યેગીન્દ્રદેવવિરચિત
[ घोडा १०६
ध्याता तमेवोपादेयं जानीहीति भावार्थः । तथा चोक्तम् -" आमिणिबोहिय सुदोधिमणकेवल च तं होदि एगमेव पदं । सो एसो परमट्ठो जं लहिंदुं णिव्वुदि गादि ॥" ॥ १०५ ॥ १०७) अप्पहँ जे वि विभिण्ण वढ ते वि हवंति ण णाणु ।
ते तुहु तिणि वि परिहरिवि णियमि अप्पु वियाणु ॥१०६॥ आत्मनः ये अपि विभिन्नाः वत्स तेऽपि भवन्ति न ज्ञानम् ।
तान् त्वं त्रीण्यपि परिहृत्य नियमेन आत्मानं विजानीहि ।। १०६ ॥ अप्पहँ जे वि विभिण्ण वढ आत्मनः सकाशाद्यपि भिन्नाः वत्स ते वि हवंति ण णाणु तेऽपि भवन्ति न ज्ञानं, तेन कारणेन तुहुँ तिण्णि वि परिहरिवि तान् कर्मतापन्नान् तत्र हे प्रभाकरभट्ट त्रीण्यपि परिहृत्य । पश्चाकि कुरु । णियमि अप्पु वियाणु निश्चयेनात्मानं विजानीहीति । तद्यथा। सकलविशदैकज्ञानस्वरूपात् परमात्मपदार्थात् निश्चयनयेन भिन्नान् त्रीण्यपि धर्मार्थ
ગાથા૧૦૬ અહીં નિશ્ચયનયથી આ જ પાંચ જ્ઞાનથી અભિન્ન આત્માને જે ધ્યાતા જાણે છે તેને જ ઉપાદેય જણે, એવો ભાવાર્થ છે. (શ્રી સમયસાર ગાથા ૨૦૪માં) કહ્યું પણ છે કે " आभिणिबोहिय सुदोधिमणकेवलं च तं होदि एकमेव पदं । सो एसो परमट्ठो जं लहिदुं णिव्वुदि जादि ॥ अर्थ:-भतिज्ञान, श्रुतज्ञान, अवधिज्ञान, मनःपर्य यज्ञान भने उसज्ञानતે એક જ પદ (કારણકે જ્ઞાનના સર્વ ભેદ જ્ઞાન જ છે; તે આ પરમાર્થ છે (શુદ્ધનયના વિષયભૂત જ્ઞાન સામાન્ય જ આ પરમાર્થ છે- ) કે જેને પામીને આત્મા નિર્વાણને પ્રાપ્ત थाय छे.) १०५
सन्या :-[वत्स ] ७ (शष्य ! [ ये अपि ] ॥ [ आत्मनः विभिन्नाः | मात्माथी नुहा छ [ ते अपि] ते ५४ [ ज्ञानं ] ज्ञान | न भवन्ति ] नथी. तेथी के प्रभा४२ भट्ट ! [ त्वं ] तु [ तान् त्रीणि अपि ] धर्म म मने म कसे वायने (मे त्राशय पुरुषार्थ ने ) [परिहृत्य ] छोटीन [नियमेन ] निश्चयथा [ आत्मानं ] मामाने [विजा. नीहि ] M.
माथ:-निश्चयनयथा स४स-विश४-२४-शान२१३५ ५२माथ-पथ थी भिन्न એવા ધર્મ અર્થ અને કામ એ ત્રણેય પુરુષાર્થને છોડીને વીતરાગ સ્વસંવેદન જેનું સ્વરૂપ છે એવા શુદ્ધાત્માની અનુભૂતિરૂપ જ્ઞાનમાં સ્થિત થઈને આત્માને જાણ, ૧૦૬
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org