Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 15
________________ सुवर्णकं तं धर्माणां सुवर्णच्छविविग्रहम् ।। सुवर्णनीयचारित्रं सुवर्णवचनाकरम् ॥२३॥ सर्वदा धर्मयन्तारं सर्वदा धर्मदायकम् ।। धर्मेशं धर्मवर्माणं वन्देऽहं धर्मदेशकम् ॥२४॥ ज्वलज्ज्वालावलीरक्तभासा भाभासिनो नखाः ।। विघ्नं निघ्नन्तु देवेश ! पादपद्मोद्भवास्तव ॥२५॥ ॥ शिखरिणीवृत्तम् ॥ महोभिः श्रीमद्भिर्भुवनमथ चोद्दीपयति यः यतः प्राप्तो धर्मः सुरतरुवरो मोक्षफलदः । अनन्तैः संशान्तैर्विबुधजनवन्द्यं क्षितिपतिम् स्तुवे श्रीशलेशं जिनवरमहन्तं प्रतिदिनम् ॥२६॥ भवारण्ये नृणां चिरमपि च सुभ्रान्तमनसां सदा शान्त्यावासं तव मुखमहं नाथ ! शमदम् । निरीक्ष्याऽस्तक्रोधोऽभवमिह तु संसारविपिने यतः के च स्यु! अमृतभरमापीय विजराः ॥२७।। सदा मोहद्रोहप्रकटनपरस्य क्षितिपतेयंपारेका त्वेका समवसरणे गीस्तव वरा ॥ असारां व्याधारां भवजलनिमग्नां जिन ! धराम् समुद्यच्छन्ती सा सकलनरमोदा विजयते ॥२८।। ज्वलत्काष्टवालावृततनुरहिर्दारसहितः प्रसादात्तेऽलभ्यादमरपदवी प्रापदथ सः ।। जनाः सर्वे धर्मे समजनिषताऽथ त्वदतुलप्रभावप्रज्ञानात् प्रसितमनसः शान्तमतयः ॥२९।। अमी पार्वाधीशा विमलगुणजातान् विदधतू पसर्गाणां सेना ज्वलदनलवद्भीतिभरदाः ॥ ७. भवेत्पूर्वं यस्यां यगणरचना मेन सुभगा । ततः पश्चान्नस्स्यात्सगणसहितो भेन कलिता ।। लघुर्गान्त्याविज्ञैरिह विमलवर्णा स्फुटपदा । रसै रुटैश्छिन्ना भवति भुवि सैषा शिखरिणी॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114