Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 80
________________ विश्वज्योतिः स्वलोचने उन्मिमेल, एकं पत्रकं तत्करे निदधौ, यद् विनतेन - मयूरेणाऽङ्गीकृतम् । पुनश्च पृष्टम् - 'भगिनि, अपि त्वं मां क्षमिष्यति ?' विश्वज्योतिरुन्मीलिताभ्यां लोचनाभ्यां गगनमनुददर्श । तदानीं ताभ्यामेकं - दिव्यं ज्योतिः निःसरति स्म, सा तद्वदेव पश्यन्ती बभूव । मयूर उत्तस्थौ, सोऽश्रूणि प्रमार्जयन् पत्रकं पपाठ। तत्र लिखितमासीत् - 'शादं विहाय कोऽपि मम समाधिस्थलं न परिदधातु, हि तृणान्येव केवलमस्माकं दीनानां समाधिस्थानामाच्छादनानि भवन्ति ।' TTTTTTTTTTTTTTTTTY शुभा वा लोकस्य प्रकृतिरशुभा वा सहभवा परेषां संसर्गान खलु गुण-दोषौ प्रभवतः । अपांपत्युर्मध्ये सततमधिवासेऽपि मृदुतां न यान्ति ग्रावाणः स्पृशति न च पाथः परुषताम् ।। (नलविलासनाटके) ६९ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114