Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 87
________________ तिलका मम प्रिय ! सा न स्त्री कथ्यते या पुत्रं न वाञ्छति । आराज्ञीकर्मकरी नास्ति तादृशी काऽपि स्त्री या पुत्रप्राप्त्यर्थं निरन्तरं व्याकुलतां नाऽनुभवेत्, न रुद्यात्, नेतस्ततोऽटेत्, न च प्रभुप्रार्थनां कुर्यात् । अपुत्रवत्याः स्त्रियाः कृते सुवर्णरत्नरचितप्रासादः, आभूषणानि, चीनाशुकवस्त्राणि, कोटिरूप्यकाणि, प्रतिदिनं मिष्टान्न भोजनं चैतादृश आनन्दमयः संसारोऽपि विषायते । पुत्रस्य तुलनायामेतत्सर्वमपि तुच्छं हीनं च प्रतिभासते । एतां मनोव्यथां न केवलं सोढुमपि तु ज्ञातुमपि न शक्तः पुरुषः । प्रतिदिनमसह्यामेतां मनोवेदनामनुभवाम्यहम्, अतोऽहं मनसा सम्पूर्णा भग्नाऽस्मि, तथाऽपि तव सुखार्थं शान्त्यर्थं च तुभ्यं नैतावत्कालमुक्तम् । किन्तु... अद्य.... । वसन्तः वद, निःसङ्कोचं वद, मौनं कथं प्राप्तवती ? तिलका (सबाष्पं) व्यतीतेषु वर्षेषु बहुशः परोक्षरूपेण, कदाचित् प्रत्यक्षरूपेणाऽपि 'वन्ध्या' इति मर्मभेदकमश्राव्यवचनं च श्रुतम् । तेन बहु दुःखमनुभूतं, किन्तु तवाऽमृतमयमधुरसमागमे सति तदुःखं बाष्पीभवति स्म । किन्तु, प्रिय ! द्वयोर्दिनयोर्बहुशोऽवमाननं सोढं मया । वसन्तः (सक्रोधं) केन कृतम् ? तिलका परह्यो ममताया अतीवाऽऽग्रहवशात्तस्याः पुत्रस्य विवाहमहोत्सवे गतवत्यासम् । यदाऽहं तगृहे प्रविष्टा तदैव मां दृष्ट्वा मुखं परावर्तितं तया । सर्वेऽपि गृहजना 'वन्ध्या वन्ध्या, प्रथमं कथमागता' इति परस्परं वदन्ति स्म । एतन्निशम्य लज्जिताऽहं प्रतिनिवृत्ता तथाऽपि मामाह्वयितुं नाऽऽगता काऽपि । वसन्तः (सक्रोधं) तवाऽङ्गगतसख्याऽप्येवं कृतम् ? धनस्यैतादृश उन्मादः ? अस्तु, समय एव तां बोधयिष्यति । तिलका ततो निवृत्त्य मम भगिन्या गृहे तस्याः पुत्रस्य प्रथमं मुखदर्शनार्थं गता । गवाक्षे पुत्रं गृहीत्वा स्थितवती साऽप्यागच्छन्तीं मां दृष्ट्वाऽन्तो गत्वा पुत्रं प्रेङ्खायां शायितवती । 'कुत्राऽस्ति बालः' इति पृष्टं मया तदा सोक्तवती 'स रात्रौ न स्वपिति स्म, देहो न समीचीनः । अधुनैवौषधं दत्तम् । अतस्साम्प्रतं न जागरिष्यति' । मयोक्तम्- 'तत्र गत्वाऽहं मुखं पश्येयमिति । Jain Education International ७६. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114