Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सहीओ
सउन्दला
णिओइआ दाणि म्हि । हला, चिन्तिदं मए गीदवत्थु । असण्णिहिदाणि उण लेहणसाहणाणि ।
पिअंवदा इमस्सि सुओदरसुउमारे णलिणीपत्ते हेहिं णिक्खित्तवण्णं करेहि । सउन्दला हला, सुणुद दाणिं सगदत्थं णवेदि ।
उभे सहीओ अवहिदे म्ह ।
सउन्दला
(वाचेदि)
दुष्यन्तः
दुष्यन्तः
पिअंवदा
दुष्यन्तः
पिअंवदा
अयि अत्तगुणावमाणिणि ! को दाणि सरीरणिव्वावइत्तिअं सारदिअं जोसिणि पडन्तेण वारेदि ?
तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति यथा शशाङ्कं न तथाहि कुमुद्वतीं दिवसः ॥
सहीओ
साअदं अविलम्बिणो मणोरहस्स ।
अणसूआ इदो सिलातलेक्कदेसं अलंकरेदु वअस्सो ।
पिअंवदा दुवेणं वि वो अण्णोण्णाणुराओ पच्चक्खो । सहीसिणेहो उण मं
पुणरुत्तवादिणिं करेदि ।
दुष्यन्तः
सउन्दला
Jain Education International
-
तुज्झण आणे हिअअं मम उण कामो दिवावि रत्तिम्पि । णिग्घिण तवइ बलीअं तुइ वुत्तमणोहराई अंगाई ॥ (विटपान्तरित: सहसोपसृत्य)
भद्रे ! नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति ।
आवण्णस्स विसअणिवासिणो जनस्स अत्तिहरेण रण्णा होदव्वं त्ति एसो वो धम्मो ।
नास्मात्परम् ।
तेण हि इअं णो पिअसही तुमं उद्दिसिअ इमं अवत्थन्तरं भअवता अणेण आरोविदा । ता अरुहसि अब्भुववत्तीए जीविदं से अवलम्बितुं ।
भद्रे ! साधारणोऽयं प्रणयः । सर्वथाऽनुगृहीतोऽस्मि ।
हला पिअंवदे ! किं अन्तेउरविरहपज्जुस्सुअस्स राएसिणो उवरोहेण ?
१००
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 109 110 111 112 113 114