Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 109
________________ Hetaupasar प्राकतविभाग: XXWARWAVRANI सङ्कलियता - डॉ. आचार्यरामकिशोरमिश्रः २९५/१४, पट्टीरामपुरम् खेकड़ा-२०११०१ (बागपत) उत्तरप्रदेशः (गताङ्कादग्रे) (२) सहीओ हला सउन्दले ! अवि सुहअदि दे णलिणीपत्तवादो । सउन्दला किं वीअअन्ति मं सहीओ ? पिअंवदा अणसूए ! तस्स राएसिणो पढमदंसणादो आरहिअ पज्जुस्सुआ विअ सउन्दला। किं णु खु से तण्णिमित्तो अअं आतंको भवे । BY अणसूआ सहि ! ममवि ईदिसी आसंका हिअअस्स । होदु । पुच्छिस्सं दाव __णं । सहि ! पुच्छितव्वासि किं पि । बलवं खु दे संदावो । o सउन्दला हला ! किं वत्तुकामासि ? अणसूआ हला सउन्दले ! अणब्भन्तरा क्खु अम्हे मदणगदस्स वुत्तन्तस्स । किं दुजादिसी इदिहासणिबन्धेसु कामअमाणाणं अवत्था सुणीअदि, तादिसी दे पेक्खामि । कहेहि किंणिमित्तं दे संदावो? विआरं क्खु परमत्थदो अजाणिअ अणारम्भो पडिआरस्स। सउन्दला बलवं क्खु मे अहिणिवेसो । दाणि वि सहसा एदाणं ण सक्कणोमि णिवेदिदं [अत्त-गदं] । पिअंवदा सहि सउन्दले ! सुट्ठ एसा भणादि । किं अत्तणो आतंकं उवेक्खसि? अणुदिअहं क्खु परिहीअसि अंगेहि । केवलं लावण्णमई छाया तुम ण मुंचदि। सउन्दला सहि ! कस्स वा अण्णस्स कहइस्सं । किन्दु आआसइत्तिआ दाणि वो भविस्सं। ९८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114