Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 95
________________ तिलका (सहर्षं द्वाभ्यां हस्ताभ्यां बालको उन्नीय) अहं विश्वम्भरा, न तु CH वन्ध्या। इतः परं मम कृते सर्वेऽपि बालकाः पुत्रतुल्यास्सन्ति । वन्ध्यत्वमपि भगवतः कृपाऽस्ति । तत्कृपयैवाऽहं विश्वम्भरा जाता । " यदि मम गृहे बालोऽभविष्यत्तदा मे सर्वमपि वात्सल्यं तस्योपर्येव स्थिरमभविष्यत्, अन्यं बालकं निरीक्ष्य मे चित्ते द्वेषादयोऽप्युदभविष्यन् । धरा सर्वानपि पालयति । तस्याः कृते 'एतन्मम-एतत्तवे'ति भेदो नास्ति, सर्वमपि स्वकीयमस्ति, अतो यथा सा धरा विश्वंभरा कथ्यते तथैवाऽहमपि विश्वम्भराऽस्मि । एतत्सौभाग्यमवाप्तुं न समर्थास्सर्वा अपि स्त्रियः, केवलमहमेव । मादृशी भाग्यवती पुण्यवती च न काऽपि स्त्री विद्यते । पितर् ! पितर् !... वसन्त !... वसन्त !... (सबाष्पम्) अहं विश्वम्भरा, अहं विश्वम्भरा । (पटीक्षेपः) ܓܟܟܟܓܬܬܟܠܝܓܟܠܪܓܝ RANNARRA ८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114