Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
N
SAKXSXK
XBXEKX
reOKcxesex
महिला (अधीक्षकचरणौ निपत्य सप्रमाणम्) मर्षयतु मर्षयतु श्रीमान् । अग्रेxx
नैवमाचरिष्यावः।
(जनसम्म महान् संभ्रमः, विविधास्पष्टवाध्विनिः) अधीक्षकः (जनसमूहं प्रति)
पश्यन्ति भवन्तोः भिक्षाटनस्य नूतनसरणिमिमाम् । इयं महिलाऽऽदिवसं २ नगरस्य विविधभागेषु एवमेव जनसमूहमाकृष्य स्वकरुणक्रन्दनैः पतिं च सद्योमृतं प्रख्याप्य ताद्दाहार्थं धनमाहरति । प्रायेण नाट्यमिदं
चतुर्धा सम्पाद्य द्विशतरूप्यकाणि दुष्टेयमर्जयति। सम्मर्दादेकःधिग् धिग् रण्डामिमाम् । अहोऽर्थस्य कृतेऽयमनर्थः ? स्वपतिमपि
दिवङ्गतीकृत्य गाढं क्रन्दतीयं दुष्टा ! आत्मानं विधवां प्रदर्श्य पौराणां * सहानुभूतिं धनद्वितीयामवाप्नोति? अधीक्षकमहोदय ! कृपया निगृह्णातु से पौरप्रवञ्चकाविमौ।
(अधीक्षको निगृह्य तौ वाहनमधिरोहयति । सोमं प्रति) र अधीक्षकः बन्धो सोम ! कृतज्ञस्ते पुलिसविभागः । सम्प्रति गमिष्यामि ।
पुनर्मिलिष्यावः। ___ (सोमोऽपि कृपानाथस्कूटरमारूह्य प्रतिष्ठते)
XOSA
xexy
इति श्रीगौतमगोत्रीयभभयाख्यमिश्रवंशावतंसस्य सद्योऽवसितसम्पूर्णानन्दसंस्कृतविश्वविद्यालयकौलपत्यस्य त्रिवेणीकवेरभिराजराजेन्द्रस्य नाट्यं क्रीतानन्दमवसितम् ॥
1
९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114