Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 105
________________ maithun AKR RAMMADARA कीर्तित्रयी शिक्षिका (विज्ञानविषयं पाठयन्ती) रीने ! किं त्वं जानासि यद् र गुरुत्वाकर्षणस्य नियमस्य कारणादेव वयं सर्वेऽपि पृथिव्यां वसामः ? रीना सत्यमेतद्, किन्तु मान्ये ! यदाऽयं नियम आविष्कृतो नाऽऽसीत् ए. तदा वयं कुत्र वसानाः स्यामेति तु नाऽवबुध्यते । माधुरी अद्याऽऽवां भोजनाय कञ्चिदुपाहारगृहं गच्छेव ।। भोः !, मम पाककरणे जामिताऽनुभूयतेऽद्य। ।( मधुकरः समीचीनमेतत् । ममाऽप्यद्य भाजनक्षालनायो- (( त्साहो नास्ति !! RAMATLAMALAN rrarararararang अध्यापकः (विद्यार्थिनं प्रति) चत्वारो जनाः पञ्च च है नागरङ्गफलानि सन्ति । कथं तानि तेषु र मध्ये समानभागेन विभक्तव्यानि ? विद्यार्थी महोदय ! फलानां रसं निष्पाद्य । PakarRaran s-ms- non ९४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114