Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
॥ अथैकादशाक्षरचरणं त्रिष्टुभि इन्द्रवज्रावृत्तम् ॥ पद्मावती रक्षति यस्य भक्त्या तीर्थं जनानां भववारिवारि ॥ कीर्त्तिप्रतापैरभिराजमानः श्रीपार्श्वराजः सुखराजयेऽस्तु
Jain Education International
॥ अथैकादशाक्षरचरणं त्रिष्टुभि 'उपेन्द्रवज्रावृत्तम् ॥ शठे द्विषानो कमठे व्यधारि बहुज्वलदुःखददेऽभवत् ॥ न सेवके भक्तिभरान्विते च तवाऽनुरागो धरणेन्द्रराजे
॥ अथैकादशाक्षरचरणं त्रिष्टुभि उपेन्द्रवज्रावृत्तम् ॥ इति प्रभो कर्मचमूरजेया समूलमुन्मूलितपुण्यराशिः ॥ अहो उदासीनतया त्वयाऽरं जिता स्ववीर्येण जगत्पतीश ! ॥ अथैकादशाक्षरचरणमुपजातिवृत्तम् ॥
त्वत्पादसेवामकरन्दपूर्णं त्वद्ध्यानभानूदयजातहर्षम् ॥ सतां हृदब्जं समुपैति सिद्धिर्मरन्दलोभाद् भ्रमरीव पद्मम् ॥ अथैकादशाक्षरचरणमुपंजातिवृत्तम् ॥ अलब्धपुण्यैरिह दुर्लभं तत् विपच्छिलोच्छेदनवज्रपातम् ॥ वताभ्रवृष्टेस्सममीक्षणं मे जातं त्वदीयं शमसौख्यमुख्यम् ।। अथैकादशाक्षरचरणमुपजातिवृत्तम् ॥
कोपप्रवेशो न तवाऽस्ति देव ! न रागलेशोऽपि च देव ! कुत्र ॥ उपेक्षया व्याप्तमिदं जगत्ते न खण्डिता चेश्वरता तथाऽपि ॥१२॥
॥ अथ द्वादशाक्षरचरणं जगत्यां वंशैस्थवृत्तम् ॥
॥१३॥
तव क्रमस्पर्शकरा नरास्तु ये सुखं लभन्ते परमं जिनेश्वर ! ॥ यतो न किं हेम भवेदयस्तु ते प्रभावतः स्पर्शमणेरगोचरात् २. श्रुतिप्रमोदं विदुषां करोति विचित्रशोभा जतजैर्गयुग्मैः । उपेन्द्रवज्रा कथिता कवीन्द्रैर्न का भुवि सा प्रसिद्धा ||९|| उपेन्द्रवज्राचरणेन युक्ता स्यादिन्दवज्राचरणाभिरामा । कवीन्द्रलोकैः कथितोपजातिः तस्याः प्रभेदा बहवः प्रसिद्धाः ॥ चतुर्दशोपजातयस्तासां नामानि ॥ कीर्तिर्वाणी माला शाला हंसी माया जाया बाला || आर्द्रा भद्रा प्रेमा रामा ऋद्धिर्बुद्धिस्तासामाख्याः ||
३.
॥७॥
11211
२
For Private & Personal Use Only
11811
॥१०॥
॥११॥
गणो जसंज्ञः प्रविभासते पुरस्तकारनामा च परस्ततो भवेत् । ततो जकारो रगणश्च भासते प्रतीहि वंशस्थमिदम्महामते ! |
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114