Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 72
________________ इदमाकर्ण्य मुदितेन वसन्तदेवेनोक्तं - 'सुन्दरोऽयमुपायो भवता दशितः, * किन्तु मम सुखाय यतमानो भवान् व्यसनगर्तायां पतिष्यतीति महद् भयं मे ।' __ अथ तदैव समीपस्थया कयाचिद् वृद्धब्राह्मण्या क्षुतं कृतम् । एतदाकर्ण्य कामपालेनोक्तं पश्यतु भो ! भवत्साहाय्यकरणेन ममेह व्यसनं नैव भविष्यति प्रत्युताऽभ्युदय एव भविता । यतः सात्त्विकानां सत्त्वानां तु दैवमप्यनुकूलतां की प्रयाति ।' तदा च तत्रस्थेन वृद्धब्राह्मणेनाऽप्युक्तम् - ‘एवमेतद् भोः !, नाऽत्र । सन्देहः ।' वसन्तदेवेनाऽपि तद्वचः प्रतिपद्य शकुनग्रन्थिनिबद्धः । ततस्तौ द्वावपि ततो निर्गत्य पुरीं प्राविशताम् । तत्राऽशनादि कृत्वा पुनरपि सायंकाले नगराद् बहिः । 2 स्थितं स्मरदेवकुलं गत्वा स्मरप्रतिमापृष्ठतो निभृतं स्थितौ । क्षणान्तर एव ताभ्यां मङ्गलतूर्यध्वनिः श्रुतोऽतो नूनं केसराऽत्राऽऽयातीति से निश्चित्य हृष्टौ तौ । साऽपि च प्रियसमागमं मन्त्रं स्मरन्ती तत्राऽऽययौ । शिबिकायाः समुत्तीर्णा सा विमानादवतीर्णा देवीव शुशुभे । ततः प्रियङ्कराकरात् स्वर्णमयीं । पूजामुपादायैकाकिन्येव सा स्मरदेवकुलं प्रविष्टा तद्द्वारं चाऽऽचारत्वात् पिनद्धवती । ' ततो मन्मथमूर्तिपुरतः पुष्पपत्रार्घ प्रक्षिप्य मन्मथाक्रान्तहृदया सा प्राञ्जलिरेवमब्रवीत्- ‘भगवन् मकरध्वज ! त्वं सदा सर्वेषां चित्ते भवसि तत्रैव च वससीति तद्भावं सम्यग् जानासि। किन्तु सर्वभावविदोऽपि तव हे भगवन् ! - अनभीष्टेन पत्या मम नियोजनं किं युक्तं वा? वसन्तदेवं विना मम चित्तं नाऽन्यत्र कुत्राऽपि रमते । यथा विषकन्या पत्युस्तथाऽन्यः पतिरपि मे मरणायैव भविष्यति । प्रभो ! वसन्तदेव एव जन्मान्तरेऽपि मे भर्ता भूयादिति प्रार्थनया सहाऽहमन्तिम बस नमस्कारं करोमि ।' एवमुक्त्वा साऽऽत्मनं तोरणे उद्वध्य मरणाय व्यवसिता तावतैव वसन्तदेवो * धावित्वा पाशग्रन्थि विसूत्रितवान् । 'कुतोऽयम् ?' इति साश्चर्या सलज्जा सभया च सा वसन्तदेवेन समाश्वास्य ' सप्रेम गदिता 'प्रिये ! एषोऽहं वसन्तदेवस्ते प्राणप्रियोऽस्मि यं त्वं परलोकेऽपि * भर्तृत्वेन स्मरात् प्रार्थयसे । अहमिह निष्कारणवयस्यस्याऽमुष्य महात्मनो बुद्ध्या - त्वां जिहीर्घस्तवाऽनागतमेवाऽत्र प्रविष्टोऽस्मि । अतः स्वस्थीभूय स्वनेपथ्यमर्पय, ६१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114