Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
म तदलं खेदेन भोः ! । अनुकूले हि विधौ स्वयं प्रेयोमेलनं भविष्यत्येव । मा धैर्य - हारय ।'
श्रुत्वेदं सर्वं कामपालेन नीरङ्गीमपसार्य कथितं, 'सुन्दरि ! एषोऽहं त्वया यक्षोत्सवे दृष्टपूर्वस्ते प्रियोऽस्मि । दैवानुकूल्याद् यथाऽद्याऽऽवयोः सङ्गमोः जातस्तथैव 'वसन्तदेव-केसरयोरपि जातः । अथवाऽलमालापविघ्नेन । भीति विमुच्य 5 किञ्चिन्निर्गमद्वारं दर्शय येनाऽऽवामितः पलायावः ।'
तदा तयाऽपि गृहोद्याने पश्चिमद्वारवर्त्म दर्शितं, सोऽपि च समदिरो निर्गत्य ततो यत्र वसन्तदेव-केसरे गते आस्तां तत्रैव गत्वा ताभ्यां सहैव ससुखमवसत् । सात्त्विकानां हि दैवमप्यनुकूलतां प्रयात्येव ननु !!
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचित-त्रिषष्टिशलाका-पुरुषचरितस्य पञ्चम-7 पर्वणः पञ्चमसर्गे वर्णिताया उपकथाया आधारेण सङ्कलिता कथैषा ।।
TEACEBSI+
or
यथा मुख्यस्य सौन्दर्य प्रतिनिम्नस्य नो तथा । सूर्याचन्द्रमसौ वारिसक्रान्ती क्लान्ततेजसौ ॥
(नल विलासनाटके)
६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114