Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
D. मयूरासनमतिः (तत्राऽवलोक्य) 'अहो ! केयमस्ति, या वृद्धं मम पितरं गृहीतवती? ।
(विश्वेशस्य पार्श्वगान्) यूयमतीवाऽशिष्टाः, नैव पश्यथ, प्रियस्याऽस्माकं पितुः का दशाऽस्ति ?, सोऽधुनापि पर्यङ्के नैव
शायितः ।' (मयूरासनमतिना साकं सर्वे सिंहासनमनुजग्मुः ।) विश्वज्योतिस्तानेवमग्रे प्रगच्छतो विलोक्य त्वरया कट्टारं निष्काम्य, हस्ते च राजकीयमुद्राङ्कितं पत्रं निधायोत्तस्थौ, उवाद च - ‘पश्यतु, एतदादेशमनुसृत्याऽहं युष्मान् आदिशामि यत् स्वस्वस्थाने तिष्ठत, यावदहं द्वितीयमादेशं न प्रदिशामि।'
सर्वे तत्पत्रं ददृशुः । 'सर्वैरस्य जनस्याऽऽदेशः पालनीयः, ममेव च D सम्मानो विधेयः' इति तत्र लिखितमासीत् ।
सर्वे तदभ्यर्थनायै नताः, स्वयं मयूरासनमतिरप्यवनतः, कतिपयक्षणान् सर्वे निस्तब्धाः जाताः । सहसा मयूरासनमतिरुत्तन्य तस्थौ, गर्जित्वा चोवाच - 'गृहाणेमा मायाविनीम्, इदं सर्वं मिथ्या विप्लवोऽस्ति, वयं महाराजं विहाय कमप्यन्यं नाङ्गीकुर्मः ।'
सर्वे तां प्रतिजग्मुः । यदा सैतद् ददर्श, तदा तत्क्षणं स्ववर्णकं परिवर्तयामास । - सर्वे शिरोऽवनमयामासुः, पश्चाच्च जग्मुः । मयूरासनमतिः सकृत् पुनः शिरो भी
नमयामास, किञ्चित् प्रजल्प्योच्चैरुवाद - ‘का, विश्वज्योतिः, त्वमत्र कथम् ?' विश्वज्योतिः 'मयूरः, त्वमत्र कथम् ?' मयूरः . (प्रत्यावृत्य स्वपुत्रं प्रत्यवलोक्य) 'वत्स ! प्रतीयते राजदुहितुश्चित्तं
किमपि विकृतमस्ति, अन्यथाऽनया निर्लज्जतयाऽत्र नाऽऽगच्छेत् ।
इयं त्वया रक्ष्या। विश्वज्योतिः 'मयूरस्य च मतेः किमभूत्, यः स्वजनकेन साकं धृष्टतया
व्यवजहार...।' एतावदेवाऽभिहिते तयाऽधुनैव राजपुत्रस्त्वरितं तत्करात् कट्टारं - निष्कामयामास, जगाद च-'अहं विनयेन वदामि यद् भवती प्रासादं प्रविशतु, नो चेत्.....'
इदमवलोक्य विश्वज्योतिरात्मनो न प्रबभूव । नारीसुलभस्य वीर्यस्याऽस्त्रस्य च, क्रन्दनस्य नयनोदकस्य च प्रयोगः तया व्यधायि, अतीव दीनतया मयूरमुवाद- -
hdhhhhhhhhhhhhhh
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114