Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ पत्नीत्वेनाऽङ्गीकरोति । 'शकुन्तलायाम्' विश्वामित्रमेनकयोः पुत्री शकुन्तला विद्याध्यायनं विधायाऽऽश्रमे दुष्यन्तेन गान्धर्वविधिना परिणीता भवति । कण्वेन प्रहितां तां दुष्यन्तो न स्वीकरोति । धीवरादङ्गलीयकमधिगम्य स विरहातुरो बभूव । इन्द्राहूतः स दानवान् पराजित्य महर्षिकश्यपाश्रमे पुत्रं पत्नी चाऽवलोक्य तदादेशमधिगम्य ताभ्यां च साकं हस्तिनापुरं गतवान् । 'शच्यां' शची नहुषात् । स्वशीलं यत्नतो रक्षति । सुकन्या च्यवनस्य पत्नी व्रतेन स्वपत्युर्वृद्धत्वं दूरीकरोति । सत्यवती परशुरामस्य पितामही, विश्वामित्रस्य च भगिनी भवति स्वप्रयत्नतः । ममता दीर्घतमसो भरद्वाजस्य च माता । सूर्या सूर्यपुत्री विवाहमन्त्राणां च द्रष्ट्री। विश्ववाराऽऽत्रेयी समुपासिकाऽग्निदेवस्य । अपाला कृशाश्वस्य पत्नी । शरीरे श्वेतकुष्ठचिह्नमवलोक्य तां तत्पतिः परित्यजति, किन्तु सा तपस्यया स्वरोगापघातं कृत्वा पुनः पतिसौख्यं लभते । ग्रन्थेऽस्मिन् कथाद्वयं (विद्योत्तमा शकुन्तला च) संवादादिदृष्ट्या ग्रन्थान्तरेषु विविधरूपेण वर्णितमपि कामपि नूतनतां भजते । विद्योत्तमा-कालिदासपरिणयावसरे स्त्रीगीतानि भ्रामरगीतानि च हृदयं हरन्ति । तद् यथा 'वाणीबुधो मया त्वं हूतः, कथमागतो मौनविज्ञस्त्वम् । मया कामशास्त्री त्वं हूतः, कथमागतः पुनर्मुग्धस्त्वम् ।' (नारी०, पृ. १७) 'सप्तमे भ्रामरे पुत्री तस्य पत्नी येन सह । भ्रामराः पतितास्तस्याः, पित्रोर्न, तस्य साधनम् ।।' (नारी., पृ. २०) 'विद्योत्तमायां' विद्योत्तमा नारीशक्तेः प्रतिमानभूता विराजते, यस्याः प्रेरणया मूर्योऽपि कालिदासो विश्वविश्रुतो महाकविर्बभूव । शकुन्तलायां रमणीयैः पद्यैः शकुन्तलायाः शिक्षणं नितरां रोचकतामुत्पादयति, नवीनां संस्कृतशिक्षणपद्धति चाऽऽविष्करोति । 'शब्दधातुरूपाण्यवगच्छ बालक एकौ द्वौ च दानवौ राक्षसाश्च बहुवचने सन्ति । विष्णुं शिवौ ब्रह्मणो हस्तान् भक्ता भक्त्या विलोकयन्ति । ग्रह्या खड्गाभ्यां च सायकैः शत्रुभ्य: स्वात्मानं रक्ष । पुत्रि, शब्दरूपाण्यवगच्छ ।।' (नारी०, पृ. ५८) Jain Education International - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114