Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 51
________________ SN दोषदर्शनमनादरश्च दुर्गतेः कारणमि'ति श्रुतं, किन्तु भ्रातर् ! किमेतादृशानामपि 6 0 शिक्षकाणां चरणनमनमादरश्च करणीयः? चित्तेऽग्नौ प्रज्वलिते सत्यपि श्रद्धा9C8 ऽऽसेवनीया ? पश्चाद् रुदती सा वदति स्म-यदि श्रद्धाया बीजमेव नष्टं स्यात्तर्हि 928 9 भवान्तरे मे का गतिस्स्यात् ? इति । बन्धो ! मयाऽऽश्वासनं दत्तम् । तस्या मनस्स्वस्थमपि कृतम् । यथाशक्यं ७ श्रद्धाऽपि स्थिरीकृता । अन्ते, प्रसन्नतामवाप्य सा गृहमपि गता, किन्तु तन्मनसि 0 * य आघात उद्वेगश्च सञ्जातस्तथा तस्याः श्रद्धायामुपरि यः प्रहारोऽभूत् स तु न ®कदाचिदपि संरोहेत् ! अत एवाऽहं कथयामि यद्, बालकानां विद्यार्थिनां च चित्ते । 6 संस्काराधानं कर्तुं प्रथममेतैर्येष्ठजनैः स्वाचरणं निर्मलं करणीयं, जीवनं च स्फटिकवत् 946 8 पारदर्शि करणीयम् । ___बन्धो ! एतेषां सर्वेषामपि दूषणानां मूलं पाश्चात्यानुकरणमस्ति । 9 अद्याऽस्माभिस्सर्वास्वपि रीतिषु पाश्चात्यानामनुकरणं विधीयते । तत एवेदानीं वसने " 1206 वदने वस्त्रपरिधाने भक्षणे आचरणे व्यवहारे चैवं सर्वत्राऽस्माभिर्मर्यादा त्यक्ता । ®. निर्लज्जतया वयमटामः । तत एव साम्प्रतं गृहं न मन्दिरम्, अपि त्वुपाहारगृहमस्ति, ® P4G इत्याभाति । शिक्षणशैल्यपि पाश्चात्यानुगामिन्यस्ति । अद्याऽध्ययनं केवलं बाह्य- 40 A बौद्धिकविकासानुलक्ष्येव, न तु संस्कारानुलक्षि गुणानुलक्षि च । 'श्रेष्ठस्थानेषु । NO) नियुक्तिस्स्यात्, बहु धनं लभेत तथा समाजे प्रशंसा प्रतिष्ठा च स्याद्' इत्येव ) X6 वर्तमानकालीनस्याऽध्ययनस्य सारोऽस्ति । एषा पाश्चात्यानां दूरदर्शिताऽस्ति । तैनिर्णीतं 96 यद्, 'येन केनाऽपि प्रकारेणाऽऽर्यदेशस्य संस्कारिता नाशनीया । आर्याणां संस्कारनाशोऽन्यथाऽशक्योऽस्ति । अतस्तैः शनैः शनैश्चातुर्येणाऽऽर्यजनानां सर्वासु 36 रीतिषु मर्यादाभञ्जिका पूर्ववर्णिताऽनार्यता प्रसारिता । ततो भविष्यति काले आर्यदेशेऽपि 36 - सर्वोपरित्वमस्माकं भवेदिति । यद्यस्माकमागामिन्यः प्रजा रक्षणीयास्स्युस्तय स्माभिरेवाऽस्माकमसदाचारणं त्यक्तव्यं तथा मूलपरम्परैवाऽनुसरणीया सर्वरीतिषु । ICC यदैवं स्यात्तदा पुनर्गृह मन्दिरं भविष्यति । 6 अन्ते, त्वमपि तव बालकैस्स्नेहिजनैश्च सहैतादृशं व्यवहारं कुरु, येन तव ॐ गृह मन्दिरं भवेत्तथा ते बालकाः संस्कारिणस्स्युरित्याशासे । ४० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114