Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 55
________________ साम्प्रतकालिक्यो व्याख्याः LARISM ~ मित्रम् मुनिधर्मकीर्तिविजयः क्रियमाणान्यशुभानि कार्याणि तथा भवदहितं ज्ञात्वाऽपि यस्सन्मार्ग न दर्शयति, किन्तु मधुरवचनव्याजेन गर्तायां पातयित्वा यो रोदिति । करुणोत्पादकानि वचनानि च वदति स मित्रमुच्यते । प्रियः अन्यत्र निन्दां करोति, गुह्यानि च प्रकटयति, किन्तु तत्समक्षं नितरां प्रशंसते स प्रियः । सज्जनः दुराचारी, व्यसनी, असत्यभाषी, अहङ्कारी च सन्नपि मधुरभाषया दम्भाचरणेन चाऽन्येषां हृदयाण्याकृषति, तथा तेषां चित्ते एष सुशीलस्सज्जनश्चेति धियमुत्पादयति स सज्जनः । चतुरः यो वञ्चनायां श्रेष्ठः, स्वदुर्गुणानपि सद्गुणरूपेण वर्णयितुं समर्थः, तथाऽवसरानुगुणं स्वमहेच्छां पूर्णीकर्तुं यः कुशलस्स चतुरः । गुणानुरागी स्वकीयकार्ये निरुपयोगिनामन्येषां सद्गुणानपि दुर्गुणरूपेण तथा प्रियजनानां दुर्गुणानपि सद्गुणरूपेण यो वर्णयति स गुणानुरागी । पुण्यशाली योऽशुभानि कार्याणि कुर्वनपि प्रशंसां प्राप्नोति लोकप्रियश्च भवति तथा यस्य दुष्टवचनमपि सर्वमान्यं भवति स पुण्यशाली ।। धर्मी दम्भ-प्रपञ्चासत्याचरणं चेत्यादिद्वारेण जनान् वञ्चयन् भक्तिं प्रभुपूजां धर्मकार्ये धनव्ययं चेति सत्कार्याणि करोति स धर्मी । समर्पितः 'एतन्निन्दनीयमकरणीयं चाऽस्ति' इति जानन्नपि ज्येष्ठजनानामिच्छाया , अनुगुणं वर्तते, तेषामसत्यकथने दुष्टकार्ये च विरोधं न करोति, तथाऽशुभकार्यकरणे साहाय्यं करोति स समर्पितः । ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114