Book Title: Nandanvan Kalpataru 2006 00 SrNo 17
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
प्राणाः समस्तजगतो हि समीरणो यः, वातः स गन्धवह आशुग आशुगन्ता । यं स्पर्शनं श्वसनदेवमहं स्मरामि,
वायुर्महान् स इति तं शिरसा नमामि ॥५॥
WLA
इन्दु विधुं शशधरं मृगलाञ्छनं च, सोमं कलानिधिमपांपतिजं हिमांशुम् । शीतांशुदेवमधुना यमहं भजामि,
चन्द्रो महान् स इति तं शिरसा नमामि ॥६॥
शुक्रं कृशानुमनलं दहनं च वह्नि, वैश्वानरं हुतभुजं जगता प्रपूज्यम् । यं वीतिहोत्रमधुना हृदये स्मरामि,
अग्निर्महान् स इति तं शिरसा नमामि ॥७॥
वर्षेषु यो विभजते समयं स्वशक्त्या मासेषु पक्षदिवसेषु पलेषु नित्यम् । होरासु तं च विदधाति सदा विभक्तं,
कालो महान् स इति तं शिरसा नमामि ॥८॥
wी यः कथ्यते जलनिधिर्जलधिः सरस्वान्,
कल्लोलवानमृतवाञ्जलवानुदन्वान् । _ विष्णुप्रिया हि कमला जनिताऽत्र येन,
सिन्धुर्महान् स इति तं शिरसा नमामि ॥९॥
tra
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114